पृष्ठम्:भामती.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१पा.१ख.५]
[१२३]

दुक्तं भवति । यद्यपि रजस्तमसी श्रपिस्तः तथापि पुरुषा र्थप्रयुक्तगुणवैषम्यातिशयात् सत्त्वस्य निरतिशयेत्कर्षे सा र्वश्यं कार्यमुत्पद्यतइति । प्रधानावस्थायामपि तन्मात्रं वि वशित्वा ऽविवशित्वा च तमःकायै प्रधानं सर्वशमुपचर्यंत इति । श्रपिभ्यामवधारणस्य व्यवच्छेद्यमाच्छ् । “न केवलस्ये”- ति । न किं चिदेकं कार्यं जनयेदपि तु बनि । चिदा त्मा चैकः, प्रधानं तु विगुणमिति तत एव कार्यमुत्यत्तु मर्चति, न चिदात्मन इत्यर्थः । तवापि च येाग्यसामाने णेव चिदात्मनः सर्वशताभ्युपगमे न कार्ययेोगादित्याच । “त्वया ऽपी”ति । न केवलस्याकार्यकारणस्येत्येतसिंचावलेकि तेन प्रपञ्चयति । “प्रागुत्पत्तेरिति। “अपि च प्रधानखे'ति । चस्त्वर्थः । एवं प्राप्तउच्यते ।

ईक्षतेनशब्दम् ॥ ५ ॥

नामरुपप्रपञ्चलक्षणकार्यदर्शनादेतत्कारणमात्रवदिति सा मान्यकरूपनायामस्ति प्रमाणं, न तु तदचेतनं चेतनमिति वा विशेषकल्पनायामख्यनमानमित्युपरिष्टात्प्रवेदयिष्यते । तस्मा नामरूपप्रपञ्चकारणभेदप्रमायामाम्नाय एव भगवानुपास्नी यः । तदेवमाम्नायैकसमधिगमनीये जगत्कारणे

पैर्वापर्यपरामशद् यदाम्नाया ऽञ्जस्ा वदत् ।
जगद्दीजं तदेवेष्टं चेतने च स श्राञ्जसः ॥

तेषुतेषु खख्खाम्नायप्रदेशेषु तदैक्षतेत्येवंजातीयकैर्वाकयैरी शितुः कारणाज्जगज्जन्माख्यायते इति । न च प्रधानप

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१३०&oldid=136471" इत्यस्माद् प्रतिप्राप्तम्