पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खङ्गहस्तोमहीपतिः ॥ मरणायमर्तिचक्रेकृष्णांशस्यप्रभावतः ॥ ३३ ॥ ज्ञात्वातमीदृशंभूपंवारयामासभूपतिः ॥ अभयंनीरुजंकृत्वाप्रे }}म्णागेहमवासयत्॥३४॥नवाब्दगेचकृष्णांशेचाहादाद्याकुमारकाःामृगयार्थदधुश्चित्तमूचुर्भूपििप्रयम् ॥३६॥ नमस्तेतातभूपायसर्वा नंदप्रदायक ॥ अस्मभ्यंत्वंहयान्देहिमप्रियान्करुणाकर ॥३६॥ इतिश्रुत्वावचस्तेषांतथेत्युक्त्वामहीपतिः॥भूतलेवासिनोऽश्वान्वैदिव्या ब्राजाचतुर्थकान् ॥३७॥दोतेभ्योमुदायुक्तोहरिणीगर्भसंभवान्।।ऋषयऊचुःlत्वन्मुखेनश्रुतंसूतहरिणीवडवायथा॥३८॥भीष्मसिंहायसंग्रा प्ताशकाद्देवेशतोमुने ॥ इदानींश्रोतुमिच्छामःकुतोजातास्तुरंगमाः ॥ ३९॥ दिव्यांगाभूषणापन्नानभस्सालेलगामिनः ॥ मृतउवाच ॥१ देशराजेनभूपेनपुराधर्मयुतेनवै ॥ ४० ॥ सेवनंभास्करस्यैवकृतंचदशादिकम् ॥ सेवान्तेभगवान्सूयॉवरंहितमब्रवीत् ॥ ४१ ॥ प्राहदेवूनमस्तुभ्यंद्वियोवरस्त्वया। हर्यदिव्यमयदेहिनभस्थलजलातिगम् ॥ ४२॥ तथेत्युक्त्वारान्सिाक्षादृौतस्मैपीहकम् ॥ लो; कान्पातिपयिस्तस्येदंनामचोत्तमम् ॥ ४३॥ अतःपपीहकोनामलोकपालनकर्मवान् ॥ सहयोमदमत्तश्चहरिणदिव्यरूपिणीम् ॥४४॥ बुभुजेस्मरवेगेनतस्यांजातास्तुरंगमाः॥ मनोरथश्चीतांगःकरालकृष्णरूपकः ॥ ४९॥ एकूगभंसमुतौव्यसुग्रीवकांशकौ ॥ यस्मि नेिसमुतौजिष्णुविष्णुकलांशतः ॥ ४६ ॥ तदाजातेौहरिण्याश्वमेघपुष्पबलाहकौ । विन्दुलश्चसुवर्णागःश्वेतांगेोहरिनागरः ॥४७॥ दिव्यांगास्तेहिचत्वारपूर्वजातामहावलः ॥ पश्चादंशावताराश्चजातास्तेषांमहात्मनाम्॥४८॥इतेिकथितंविशृणुतत्रकथांशुभाम्॥ भूतलेतेहया:सर्वेप्राप्ताश्चोपरिभूमिगाः॥ ४९॥देवसिंहायलिनेदौचार्थमनोरथम्॥ आहादायकरालंचकृष्णांशायैवविन्दुलम् ॥ ६० ॥ ब्रह्मानंदायपुत्रायप्रददैौहरिनागरम् ॥ तेचत्वारोहयारूढामृगयार्थवनंययुः॥५१॥ हरिणींवडवांशुभ्रांवलखानःसमारुहत् ॥ तदनुप्रययौवी रोवनंसिंहनिषेवितम् ॥९२॥ आहाद्वेनैवशार्दूलोहतःप्राणिभयंकरः॥देवसिंहेनसिंहश्चसूकरोवलखानिना ॥५३॥ ब्रह्मानंदेनहरिणोडतस्त त्रमहावने ॥ मृगाःशतंहतास्तैश्चतान्गृहीत्वागृहंययुः ॥ ६४॥ एतास्मितंतरेवीशारदाचशुभानना ॥ मृगीस्वर्णमयीभूत्वातेषामग्रेप्रधाः |वती॥६९॥दृष्टातांमोहिताःसर्वस्वैस्वैर्वाणैरताडयन् ॥ तेशराःसंक्षयंजग्मुमृग्यंगेवलवत्तराः ॥६॥ आहादाद्याश्चतेशूराविस्मिताश्च