पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०० ु अ० साधायैष्यामितेकार्यकृष्णांशोहिभान्विभुः॥६०॥इत्युक्त्वान्तर्हितादेवीशारासर्वमंगलाकृष्णांशस्तुयोगेहतैश्चसामुदायुतः॥६१॥ तापराक्रमंतांश्चाराजासूसोऽभवत् । गृहेगृहेचसर्वेषांलक्ष्मीदेवीसमाविशत् ॥६२॥ ति श्रीभविष्येमहापुराणेप्रतिसर्गपूर्णचतुर्यु गखंडापरपर्यायेकलियुगीयेतिहासमुचयेदामोऽध्यायः ॥ १० ॥ ॥ छ ॥ ॥ मृतउवाच ॥ ॥ दशाब्देचवयःप्राप्तविष्णोश) क्यवतारके। वसंतसमयेम्येयुस्तप्रेमदावनम् ॥ १ ॥ ठुस्तत्रताचारामाधवेकृष्णवल्लभे ॥ स्रावाचसागरातपूजयामासुवि। काम्॥२॥ऋतुकालोद्भवैःपुष्पधूपैर्दीपौर्वधानतः॥ जस्वासप्तशतीस्तोत्रंदध्युःसर्वकरीशिवाम् ॥३॥ कंदमूलफलाहाराजीवाहसाव |र्जिताः॥ तेषांभसिमालोक्यमासांतेजगदविका ॥ ४ ॥ ददौतेभ्येोवरंरम्यंतच्छुणुध्वंसमाहिताः॥ आहादायसुरत्वंचवलत्वलानय। |॥ ५॥ कालज्ञत्वंचदेवायब्रह्मज्ञत्वंनृपायच ॥ कृष्णांशायैवयोगत्वंदत्वाचांतरधीयत ॥६॥ कृतकृत्यास्तदातेवस्वगहंपुनराययुः॥ तपाः म् ॥ सज्ञेयोरणजेच्छूरोराजन्यप्रियकारकः॥८ ॥ आषा ढेमासिंप्राप्तकृष्णांशोहयवाहनः॥ उर्वीयांनगरींप्राप्तएकाकििनर्भयोबली ॥ ९ ॥ दृष्टासनगरींरम्यांचतुवणनिषेविताम्॥ द्विजशालाय |यौशूरोद्विजधेनुप्रपूजकः॥ १०॥ दत्वास्वर्णद्विजातिभ्यःसंतप्यद्विजदेवताः ॥ महीपतिगृहंरम्यंजगामबलवत्तरः ॥ ११॥ नत्वासमातुं लंधीमांस्तथान्यार्थसभासदः ॥ १२ ॥ तदानृपाज्ञयाराषंधनायमुद्यतः ॥ खङ्गहस्तासमाजमुर्यथासिंहंगजाःाशाः ॥ १३ ॥ मोतिंतृपकृत्वादुष्टबुद्वमर्हपिातः ॥ कृत्वालोहमयंजालंतस्योपरिसमादधुः ॥ १४ ॥ एतस्मिन्नेतरेवीरोोंधितोदेवमायया ॥||॥१ आगस्कृतात्रेपूञ्ज्ञात्ाखङ्गहस्तसमाहनत् ॥ १५॥हत्वपंचशतंशूद्रयारूढोमहावली ॥उवीयांनगरींप्राप्यजलपानेमनोद्यो।॥१६॥ कूपेदृष्टाशुभानार्योपटपूर्तिकरीस्ता । उवाचमधुरंवाक्यसिंदरिमेजलम् ॥ १७ ॥ दृष्टाताःसुंदरंरूपंमोहनायोपचांकर।