पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२॥ ॥ १२॥ इत्युक्त्वावैष्णवातान्कुद्धःसचसमादधत् ॥ तद्घ्रज्वालतसर्वेभयभीताप्रदुद्रुवुः ॥१३॥ महीराजस्तुतच्छूत्वामहद्रय मुपागमत् ॥ दशाब्देचवयःाप्तकृष्णांशोमलकोविदे ॥ १४ ॥ नानामछासमानामुस्तेनरावसत्कृताः ॥ तेषांमध्येसकृष्णांशी वाहुशालीवभूवह ॥ १५ ॥ उर्वापाधिपतेःपुत्रपोडशाब्द्वयोवली ॥ शतमलैश्वसहितःकदाचित्समागतः ॥ १६॥ पितृष्वसृ} पभूिपंनत्वानामाऽभयोवली ॥ उवाचणुभूपालकृष्णोऽयंमद्मतः ॥ १७ ॥ तेनसाद्वैभवेन्मल्लयुद्धमनृपोत्तम ॥ इतिवत्र समंवाक्यंश्रुत्वाराजाभयातुः ॥ १८ ॥ उवाचशालकंप्रेम्णाभवान्युद्धविशारदः ॥ अष्टाब्दोऽयंसुतस्रिग्धोममप्राणप्तमोभुवि ॥ १९॥ कभवान्वत्रसदृशाश्वसुतोऽयंसुकोमलः ॥ अन्यैर्मलैर्मदीयैश्चार्द्धयोग्योभवान्रणे ॥२०॥ इतिश्रुत्वानृपश्यालोमहीपतिरितिस्मृतः ॥ सत माहरुषाविष्टवालोऽयंवृलवत्तरः॥२१॥ शृणुतत्कारणंभूपयाज्ञातोमयशिशुः ॥ आगस्कृतंमहीराजंमत्ाप्ततिलकःसुतम् ॥२२॥ पंडितांश्चसमाहूयमुहूर्तपृष्टवान्मुदा॥ गणेशोनामतिमाञ्ज्योतिश्शाघ्रावशारदः॥ २३ ॥ लक्षणैवचनंग्राहमहीराजह्यनुत्तमम्॥ शिव दत्तवरोराजन्कुवेरइवसांप्रतम् ॥२४॥ कृष्णांशस्तस्योयोऽयंदेशराजसुतोऽपरः । नान्योऽस्तिभूतलेराजन्सत्यंसत्यंब्रीम्यहम्॥२५॥ तच्छूत्वालक्षणोवीरपूर्वेवर्हिष्मतींप्रति ॥ कल्पक्षेत्रंदक्षिणेचभूमिग्रामंतुपश्चिमे ॥ २६॥ उत्तनैमिषारण्यंस्वकीयंराष्ट्रमादधत् ॥ अतः श्रेष्ठकुमारोऽयंकान्यकुब्जेमयाश्रुतः॥२७॥ नागेोत्सवेचभूपालपंचम्यांचनभसिते ॥ दृश्यमात्रंकुमारांतस्माद्योग्योह्ययंसुतः॥ २८॥ इतिश्रुत्वासकृष्णांशोवाक्छणप्रपीडितः ॥ अभयंभुजयोःीग्रंगृहीत्वासोऽयुधद्वली ॥२९॥ क्षणमारणंकृत्वाभूमिमध्येतमक्षिपत् । अभयस्यभुजोभग्रस्तत्रजातोवलेनवे ॥ ३० ॥ मूच्छितंस्वसुतंज्ञात्वाखङ्गहस्तोमहीपतिः ॥ प्रेषयामासतान्मलान्कृष्णांशस्य प्रहारणे ॥ ३१ ॥ रुषाविष्टांश्चताञ्ज्ञात्वाकृष्णांशोवलवत्तरः ॥ तानेकैकंसमाक्षिप्यविजयीसबभूवह ॥ ३२ ॥ पराजितेमछले ।