पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रिणी ॥३६॥ कृष्णांशोभूतलेजातःसर्वानन्दप्रदायकः ॥ सनाम्रोदयसिंहोहिसर्वशत्रुप्रकाशा॥३७॥इत्याकाशवचःश्रुत्वातेपरंहर्षमाययुः॥| यस्मिन्कालेसुतोजातस्तदाचमलनासती ॥ ३८ ॥ श्यामांगंसुंदरंवालंसर्वलक्षणलक्षितम् ॥ सुषुवेपरमोदारंफाल्गुनांशंशिवाज्ञया ॥ ॥ ३९ ॥ तदातुनगरीसवहर्षभूतावभूवह ॥ षष्ठानिसुतेजातेब्रह्मानन्दगुणाकरे ॥ ४० ॥ ब्राहीतुसुषुवेपुत्रंपार्षतांशंमहावलम् ॥

  • श्यामांगंकमलाक्षंचदृढस्कंधमहाभुजम् ॥४१॥ब्राह्मणाश्चतदागत्यजातकर्मह्यकारयन्सुखानिर्दिर्जनामाकृतस्तुगणकोत्मैः ॥४२॥

क्रमेणवर्द्धिावालाःसर्वलोकशिवंकराः ॥ तेषांकालीमहच्छेष्ठापितृमातृप्रियंकरी॥ ४३॥ तृतीयाब्देवयःप्राप्तकृष्णांशेवलवत्तरे ॥ शक्रस्त दर्शनाकांक्षहयारूढोजगामह॥४४॥क्रीडन्सचंदनारण्येकृष्णांशोभ्रातृभिसह ॥ नभस्थंपुरुषंदवासहस्राक्षेजहाप्तवै ॥ ४९ ॥ अधिीहीर णदिव्याउचैःश्रवसमन्तिके। गत्वागर्भमुपादायस्वगेहंपुनराययौ ॥ ४६॥ वर्षान्तरेचसुषुवेकपोतंतनयंशुभम् ॥ पंचाब्देचसमायाते । । विद्याध्ययनमास्थिताः ॥ ४७ ॥ ब्राह्मणंशिवशर्माणंसर्वविधाविशारदम् ॥ स्वभक्यासेवनंकृत्वातेचकुदपाठकाम् ॥ ४८ ॥ , अष्टाब्देचैवकृष्णांशोनामपत्रादिकांक्रियाम्। लिखतांवालकानांचकृष्णांशःश्रेष्ठतामगात् ॥ ४९ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्ग पर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहाससमुचयेःकृष्णांशावतारोनामनवमोऽध्यायः ॥ ९ ॥ छ ॥ ॥ सूतउवाच ॥ ॥

  • नवमाब्देवयःप्राप्तकृष्णांशोबलवत्तरः ॥ पठित्वान्वीक्षिकींविद्यांचतुःषष्टिकलास्तथा ॥ १ . ॥ धर्मशास्त्रतथैवापसर्वश्रेष्ठोवभूह ॥

तस्मिन्कालेभृगुश्रेष्ठमहीराजेोनृपोतमः ॥२॥ करार्थप्रेषयामासस्वसैन्यंचमहावतीम् ॥ तेंवैलक्षंमहाशूराःसर्वशास्त्रात्रधारिणः ॥ ३ ॥ ऊचुःपरिमलंभूपैश्वृणुचंद्रकुलोद्रव ॥ सर्वोचभारतेवर्षेयेराजानोमहावलाः ॥ ४ ॥ पडंशंकरमादायास्मद्राजायद्दन्तिौ ॥ भवान्करेहतस्यैवयोग्योभवतिसांप्रतम् ॥५॥ अद्यप्रभृतेचेद्राज्ञेतस्मैदद्यात्करंनहि ॥ महीराजस्यरौद्रात्रैक्षयंयास्यतिसैनिकैः ॥ ६॥ /येभूपाजयचंद्रस्यपक्षगास्तहितद्रयात् ॥ द्दन्तिभूमिराजायदंडंतन्मानसत्कृताः ॥ ७ ॥ इतिश्रुत्वासनृपतिस्तस्मैराज्ञेमहात्मने ॥ |करंषडंशमादायद्दौफ्रीतिसमन्वितः ॥ ८ ॥ दशलक्षमितंद्रव्यंगृहीत्वातेसमाययुः ॥ महीराजःप्रसन्नात्मापूर्वेवैरमपाहरत् ॥ ९ ॥