पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|कान्यकुब्जाधिपस्यैवगजानवसहस्रकाः ॥ सहस्रकंरथाज्ञेयाधिलक्षंचपदातयः ॥ ३३ ॥ एकलक्षंहयास्तत्रमृतास्वर्गपुरंययुः ॥ पष्टाहेसमनुप्राप्तपृथिवीराजएवसः ॥ ३४ ॥दुःखितोमनसादेवंरुद्रंतुष्टावभक्तिमान् ॥ संतुष्टस्तुमहादेवोमोहयामासतद्वलम् ॥ ३५ ॥ प्रसन्नस्तुमहीराजोगतःसंयेगिनींप्रति ॥ दृष्टातत्सुंदरंरूपंमुमोहवसुधाधिपः ॥ ३६ ॥ संयोगिनीनृपंदृष्टामूच्छिताचाभवत्क्षणात् । । एतस्मिन्नेतरेराजातद्दोलामानयद्वलात् ॥ ३७ ॥ जगामदेहलींभूपःसर्वसैन्यसमन्वितः॥ योजनान्तेगतेतस्मिन्बोधितास्तेमदोद्भटः॥३८॥ दृष्टानैवतदाद्वलाप्रजग्मुर्वेणवत्तराः ॥ श्रुत्वाकोलाहलंतेषांमीराजोनृपोत्तमः ॥ ३९ ॥ अर्द्धसैन्यंचसंस्थाप्यस्वयंगेहमुपागमत् ॥ उभौतद्रातरौवरौिचार्द्धसैन्यसमन्वितौ ॥ ४० ॥ मृकरक्षेत्रमासाद्ययुद्धायसमुपस्थितौ। एतस्मिन्नन्तरेसर्वप्रद्योतादिभहावलाः ॥ ४१ ॥ स्वसैन्यैःसहसंप्राप्यमहद्युद्धमकारयन् ॥ हयाहयैश्चसंजग्मुर्गजाअथगजैःसह ॥ ४२ ॥ संकुलश्चमहानासीद्दारुणोलोमहर्षणः ॥; दिनान्तेसंक्षयंजातंतयोश्चैवमहद्वलम् ॥ ४३ ॥भयभीतापरेतत्रज्ञात्वारात्रींतमोवृताम् ॥ प्रदुद्रुवुर्भयाद्वीराहतशेषास्तुदेहलीम् ॥ ४४ ॥ १|प्रद्योताद्याश्चतेवीरादेहलींप्रतिसंययुः ॥ पुनस्तयोर्महद्युद्धंह्यभवछोमहर्षणम् ॥ ४५ ॥ धुंधुकारश्चप्रद्योतंढदिवाणैरताडयत् ॥ त्रिभिश्चविषनिर्दूतैमूछतःसमारच ॥ ४६ ॥ भ्रातरंनिहतंष्टधविद्योतश्चमहाबलः ॥ आजगामगजारूढोधुकामताडयत् ॥ ४७॥ त्रिभिश्चतोमरैःसोऽपिमूर्छितोभूमिमागमत् ॥ मूर्छितंभ्रातरंदृष्टाधुंधुकारंमहाबलम् ॥ ४८॥ तदाकृष्णकुमारोऽसौगजस्थस्त्वरितोययौ ॥ रुषाविष्टश्चतंवीरंभळेनैवमताडयत् ॥ ४९ ॥ भलेनतेनसंभिन्नोमृतःस्वर्गपुरंययौ ॥ विद्योतनिहतेतस्मिन्सर्वसैन्यचमूपतौ ॥ ५० ॥ रत्नभानुर्महावीरोऽयुध्यत्तेनसमन्वितः। एतस्मिन्नेतरेराजासहस्रगजसंयुतः॥ ६१ ॥ लक्षणंसहितंताभ्यांकुटुंतंसमयुध्यत ॥ िशवद्तः वरोराजाभीष्मंपरिमलंरुषा॥५२॥रुद्रात्रैमोहयामासलक्षणंबलवत्तरम् ॥ मूर्छितांस्तान्समालोक्यरत्नभानुःशरैर्निजैः॥५३॥धुंधुकारंमहीरा जंवैष्णवैःसममोहयन्।कृष्णकोरत्नभानुश्चयुयुधातपरस्परम् ॥ ५४॥उभौसमवलोवीरौगजपृष्ठस्थितौरणे ॥ अन्योन्यनिहतौनागौखङ्गह स्तौमहीतले ॥ ५९ ॥ युयुधातेवहून्मार्गान्कृतवंतौसुदुर्जयौ ॥ प्रहरान्तरंणंकृत्वामरणायोपजग्मतुः ॥ ५६ ॥ हतेतस्मिन्महावीर्येका