पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|g०

  • "

मम्॥८॥विाहार्थमनश्चासीचंद्रभट्टमचोदयत्।मंत्रिप्रवरभत्रिचंद्रभट्टमप्रियां९॥ कान्यकुञ्जपुरींप्राप्यमन्मूर्तस्वर्णानर्मताम्। स्था स्वयंवरेचभूपाश्चनानादेश्यः समागताः ॥ त्यक्त्वासंयोगिनीतान्वैनृपमूििवमोतिा ॥ १२ ॥ पितरंग्राहकामाक्षीयस्यमूर्तियिनृप॥ भविष्यितसमेभर्तासर्वलक्षणलक्षितः ॥ १३ ॥जयचंद्रस्तुतच्छुवाचंद्रभट्टमुवाचतम् ॥ यतेिभूपतिचैवसर्वसैन्यसमवित् ॥१४॥ संजयेद्योगिनीमेतांतमेिऽतप्रयोभवेत् ॥ चंद्रभट्टस्तुतच्छुवातंतुसर्वमवर्णयत् ॥ १५ ॥ पृथिवीराजएासौश्रुत्वासेन्यमचोदयत् ॥ एकलक्षागजास्तस्यसप्तलक्षास्तुरंगमाः॥ १६॥ स्थापंचसहस्राश्चधनुर्वाणविशारदाः ॥ लक्षापदातयोज्ञेयाद्वादशैवमहावलाः ॥ १७॥ राजानविशतान्येवमहीराजपदानुगाः॥ साईद्वाभ्यांचवंधुभ्यांकान्यकुब्जेनृपोऽगमत् ॥ १८ ॥ धुंधुकारश्चतदंधुर्गजानीकपतिस्सदा ॥ हयानीकपतिकृष्णकुमारोवलत्रः॥ १९ ॥ पदातीनांतृपतयःपत्यस्तत्रचाभवन्॥ महत्कोलाहलंजातंस्थलीशून्यामकारयत्॥२०॥ विंशत्कोशप्रमाणेनस्थितंतस्यमहाबलम् ॥ जयचंद्रस्तुसंज्ञायमहीराजस्यचागमम् ॥ २१ ॥ स्वसैन्यंकल्पयामासलक्षषोडशासमितम् ॥ एकलक्षागजास्तस्यसाक्षापदातयः॥२२॥ निश्चाष्टलक्षाश्चार्वयुद्धविशारदः॥ िद्वशतान्येवराजानःाप्तास्तत्रसमागमे ॥२३॥ नानावाद्यारिम्याणितत्रचक्रुर्महारखम्॥२५ । रत्नभानुर्गजानीकेरूपानीकेहिलक्षणः॥ ताभ्यांसेनापतिभ्यांतौसंगुप्तौवलवत्तरौ॥२६॥ प्रोतथैविवद्योतरत्नभानुरक्षतुः ॥ भीष्मपरिमलचैवलक्षणंचंद्रवंशजः ॥ २७ ॥ भूपापदतिसैन्येचसंस्थितामदविह्वलाः ॥ तयोश्चासीन्महद्युद्धंदारुणंन्यसंक्षयम्॥२८॥ हयाहयैताजातागजाश्चैवगजैस्तथा ॥ पदातयःपदातेश्चमृताश्चान्येकमाद्रणे ॥२९॥ भूपैश्चरक्षिताःसर्वेनिर्भयारणमाययु यावत्सूर्यस्थितोयोंमितावद्युद्धमवर्तत ॥ ३० ॥ एवंपंचनिंजातंयुटुंबीरजनक्षयम् ॥|} गजादशसहस्राणहयालक्षेस्तुतिः ॥३॥पंचलक्ष्मीभर्तृतास्त्रपदातयः।। राजानोद्वेशतेतत्ररथाश्चत्रिशतंतथा ॥ ३२ ॥ प