पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ०पु०|न्यकुब्जाभयातुराः॥ मूर्छितांत्रीन्समादायंपचलक्षवलैर्युतः॥ ५७॥ रणंत्यक्त्वागृहंजग्मुर्नुपशोकपरायणाः ॥ त्नभानौचनिहतेहतो ३९ ॥ | ध्वदैहिकमाचरत् ॥ ६१ ॥ भूमेिराजस्यविजयोजयचंद्रयशोरणे ॥ प्रसिद्धमभवद्वमोगेहेगेहेजनेजने ॥ ६२ ॥ जयचंद्रकान्यकुब्जेदेहा पृथिवीपतिः ॥ उत्सर्वकारयित्वातुपरमानन्दमाययौ ॥ ६३ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगक्षण्डापरपर्यायेकलि युगीयेतिहासमुचयेषष्ठोऽध्यायः ॥६ ॥ छ ॥ ॥ सूतउवाच ॥ भीष्मसंस्थितेगंगाकूलेशक्रप्रपूजकः ॥ शक्रसूर्यमयंज्ञात्वा मासांतेभगवानंद्रोज्ञात्वातद्भक्तिमुत्तमाम् ॥ वरंवरयचग्राहश्रुत्वाशूरोब्रवीदिदम् ॥ २ ॥ देहिमे; वडवांदिव्यांयदितुष्टोभवान्प्रभुः ॥ इतिश्रुत्वातदातस्मैवडवांहरिणीशुभाम् ॥ ३ ॥ दौसभगवानंद्रस्तत्रैवान्तरधीयत । तस्मिन्कालेपरिमलपितृशोकपरायणः ॥ ४ ॥ पार्थिवैपूजयामासमहादेवमुमापतिम् ॥ परीक्षार्थेोंशवःाक्षात्सर्परोगणतंग्रस न् ॥ ५ ॥ व्यतीतेपंचमेमासेनृपःाक्तिविवर्जितः ॥ नतत्याजमहापूजांमहाकृशसमन्वितः ॥ ६ ॥ मरणाययीकाशा स्वपत्न्यासहितोतृपः ॥ उवासवटमूलांतेरात्रारोगप्रपीडितः ॥ ७ ॥ एतस्मिन्नन्तरेकश्चित्पन्नगोमूलसंस्थितः ॥ शब्दंचका रमधुरंश्रुत्वारुद्रहिरायौ ॥ ८ ॥ रुद्राहंपन्नग:प्राहभवानििर्दयमन्दधीः ॥ शिवभांनृपमिमंपीडयेत्प्रत्यहंखलः ॥ ९ ॥ मूखों ऽयंभूपतिःाक्षादारनालंपिोन्नाहं ॥ इतिश्रुत्वासरुद्रहिराहरेपन्नगाधम ॥१० ॥ राज्ञोंदेहपरंहर्षप्रत्यहंग्राप्तवानहम् ॥ स्वगेहेदुःखतस्त्या ) |ज्यकथंत्योमयाशठ ॥ ११ ॥ मृखोंत्रभूपतियॉर्वेतैलोष्णतेनदत्तवान् ॥ इत्युक्त्वान्तर्गतोदेहेश्रुत्वासामलनासती ॥ १२ ॥ चकार न्नगोतंततरोगोनृपोऽभवत् ॥ तैलेोष्णैर्विलमापूर्यचसानचसतीस्वयम् ॥ १३ ॥ ततोजातंस्वयंलिंगमंगुष्टाभंसनातनम् ॥ ज्योतीरू। पंचिदानंदुसर्वलक्ष्मसमन्वितम् ॥ १४ ॥निशीथेतमउतेदिक्षुसूर्यत्वमागतम् ॥ दृष्टासविस्मितोराजापूजयामासशंकरम् ॥ १५ ॥