पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृतंराज्यंकूमलांशुस्ततोऽभवत् ॥ ५॥ पितुस्तुल्यंकृतंराज्यंपारावतसुतस्ततः ॥ पितुस्तुल्यंकृतंराज्यंजामघस्तत्सुतोऽभवत्।। ०प० ॥६॥पितुस्तुल्यंकृतंराज्यंविदर्भस्तत्सुतोऽभवत् ॥ पितुस्तुल्यंकृतंराज्यंकाथोनामसुतस्ततः ॥ ५७ ॥ पितुस्तुल्यंकृतंराज्यंकुं|अ.. तीभोजस्तुतत्सुतः॥पुरुर्दैत्यसुतापूनःपातालेवृषपर्वणः॥ ९८॥उषित्वानगरेतस्मिन्मायाओघस्ततोऽभवत् ॥ प्रयागस्यप्रतिष्ठाने पुरेराज्यमथाकरोत्॥ ५९॥ दशवर्षसहस्राणिराज्यंकृत्वादिवंगतः ॥ देवीभक्तः सनृपतिस्तत्पुत्रोजनमेजय ॥ ६०॥ पितुस्तुल्यंकृतं राज्यंप्रचिन्वांस्तत्सुतोभवत् । पितुस्तुल्यंकृतंराज्यंप्रवीरस्तनयोभवत् ॥ ६१ ॥ पितुस्तुल्यकृतराज्यभनस्यस्तनयोऽभवत् । पितुः स्तुल्यंकृतंराज्यंभवद्स्तत्सुतस्तः ॥६२॥पेतुस्तुल्यंकृतंराज्यंसुद्युम्रस्तनयोऽभवत्ॉपितुस्तुल्यंकृतंराज्यंपुत्रोवाहुगरस्मृतः॥६३॥ पितुस्तुल्यंकृतंराज्यंसंयातिस्तनयोऽभवत्। पितुस्तुल्यंकृतंराज्यंधनयातस्ततोऽभवत् ॥ ६४ ॥पितुस्तुल्यंकृतंराज्यद्राश्वस्तनयो| |ऽभवत्। पितुस्तुल्यंकृतंराज्यंतस्मातिनःसुतः॥६५ ॥पितुस्तुल्यंकृतंराज्यंतत्पुत्रःसुतपास्मृतः। पितुस्तुल्यंकृतंराज्यंसंवरण स्तनयस्ततः॥ ६॥हिमालयगिरौप्रातिपःकर्तुमनोदधत् ॥ शतवर्षतःसूर्यस्तपंतींनामकन्यकाम् ॥ ६७ ॥संवर्णायदूदौतूोरा लोकंनृपागतः॥ तोमायाप्रभावेनयुगंप्रलयमागतम् ॥ ६८ ॥ चत्वारसागरावृदाभारतक्षयतांगतम् ॥ द्विवर्षेसागरेभूमिरुषित्वा धेरैस्सह ॥ ६९ ॥ महावायुप्रभावेनसागराःशुष्कतांगताः ॥ अगस्त्यतेजसाभूमिस्थलीभूत्वाप्रदृश्यते ॥ ७० ॥ पंचवर्षांतरेभूमिवृक्ष वादिसंयुता। सूर्याज्ञयाचसंवर्णस्तपतामुनिनासह ॥७१॥ वसिष्ठनत्रिवर्णेश्चमुख्यैःासमागतः॥७२॥इतिश्रीभविष्यमहापुराणेप्रतिसर्ग पर्वणिचतुर्युगखंडापरपयायेत्रेतायुगभूपाख्यानंनाम द्वितीयोऽध्यायः ॥ २ ॥ ४ ॥ शौनकउवाच ॥ संवर्णश्चमहीपालःकस्मिन्का लेसमागतः ॥ लोमहर्षणमेद्विापरस्यनृपांस्तथा ॥ १ ॥ सूतउवाच ॥ ॥ भाद्रस्यकृष्णपक्षेतुत्रयोदश्यांभृगौदिने ॥ संवणोंमुनिभिः साप्रतिष्ठानेसमागतः ॥ २ ॥ प्रतिष्ठानंकृतंरम्यंपंचयोजनमायतम् ॥ अर्द्धकोशोन्नतंहम्यैरचितविश्वकर्मणा ॥ ३ ॥ बुद्धिवं|॥३ शप्रसेनस्यसक्त्यायाभूपतिःकृतः ॥ यदुवंशोसात्वतश्चमधुराभूपतिकृतः ॥ ४ ॥ म्लेच्छवंशेश्मश्रुपालोमरुदेशस्यभूपतिः ॥ क्रमे