पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृतंराज्यंबृहद्वाजस्ततोऽभवत्। ॥३२॥ पितुस्तुल्यंकृतंराज्यंधर्मराजस्तोतृपः ॥ पितुस्तुल्यंकृतंराज्यंतस्माज्जातःकृतञ्जयः ॥३३॥ पितुस्तुल्यंकृतंराज्यंतस्माजातोरणंजयः ॥ पितुस्तुल्यंकृतंराज्यंसंजयस्तत्सुतःस्मृतः ॥ ३४ ॥ पितुस्तुल्यंकृतंराज्यंतत्युत्रः शाक्यवर्धनः ॥ पितुस्तुल्यंकृतंराज्यंक्रोधदानस्तुतत्सुतः ॥ ३५ ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्तुलविक्रमः ॥ पितुस्तुल्यं कृतंराज्यंस्तस्माज्जातप्रसेनजित्॥ ३६॥पितुस्तुल्यंकृतंराज्यंतत्पुत्रश्शूद्रकःस्मृतः ॥ पितुस्तुल्यंकृतंराज्यंसुरथस्तत्सुतोऽभवत्॥३७॥ पितुरर्द्धकृतराज्यसर्वेतुरघुवंशजाः ॥ पंचषष्टिमिताभूपादेवीपूजनतत्पराः ॥ ३८ ॥ हिंसायज्ञपराःसर्वेस्वर्गलोकमितोगताः॥ बुद्धाजा ताश्चयेपुत्रास्तसर्वेवर्णसंकराः ॥ ३९ ॥ त्रेतातृतीयचरणप्रारंभेनवतांगताः ॥ इंद्रेणग्रेषितोभूमौचंद्रमारोहिणीपातः ॥ ४० ॥ प्रया गनगरेरम्येभूमिराज्यमचीकरत् ॥ विष्णुभक्तश्चंद्रमाश्चशिवपूजनतत्परः ॥ ४१ ॥ मायादेवीप्रसन्नाथेशातंयज्ञमचीकरत् ॥ अष्टादशाप्त | हस्राणिराज्यंकृत्वाविंगतः॥ ४२॥ तस्यपुत्रोबुधोनाममेरुदेवस्य सुतः ॥ इलामुद्राह्यधर्मेणतस्म्जातःपुरूरवाः॥४३॥ चतुर्दशस हस्राणिभूमिराज्यमचीकरत् ॥ उवींसोऽपिस्वर्वेयांसमयेनैवभोग्यवान् ॥ ४४ ॥ आयुर्नामसुतोजातोधर्मात्माविष्णुतत्परः॥ पटू त्रिंशचसहस्राणिराज्यंकृत्वापुरूरवाः ॥ ४५ ॥ गंधर्वलोकंसम्प्राप्यमोदतेदिावदेववत् ॥ पितुस्तुल्यंकृतंराज्यमायुषोनहुषस्सुतः ॥१ ॥ ४६ ॥ पितुस्तुल्यंकृतंराज्यंततःाकत्वमागतः ॥ त्रिलोकींस्ववांचक्रेवर्षमेकसहस्रकम् ॥ ४७ ॥ मुनेदुर्वाससःशापातृपो। जगरतांगतः ॥ पंचपुत्राययातेश्चत्रयोम्लेच्छत्वमागताः ॥ ४८ ॥ द्वौतथार्यत्वमापन्नौयदुज्येष्ठपुरुर्लघुः ॥ तपोवलप्रभावेनरा|} ज्यंलक्षाब्दसंमितम् ॥ ४९ ॥ कृत्वाविष्णुप्रसादेनतोवैकुंठमागतः ॥ यदोपुत्रःस्मृतः क्रोष्टाराज्यंषष्टिसहस्रकम् ॥ ५० ॥ वृजिनन्नस्सुतस्तस्माद्राज्यविंशत्सहस्रकम् । तस्मात्स्वाहार्चनः पुत्रकृतंराज्यपतुस्समम् ॥ ५१ ॥ तस्माचित्ररथः पुत्रःकृतंरा ज्यपितुस्समम् ॥ अरविंदस्सुतस्तस्मात्कृतंराज्यंपितुःसमम् ॥५२॥अथुश्रास्ततोजातस्तेजस्वविष्णुतत्परः॥पितुरकृतंराज्यंतत्पुत्र स्तामसः स्मृतः ॥ ५३॥ पितुस्तुल्यंकृतंराज्यंतस्मादुशनसस्सुतः॥ पितुस्तुल्यंकृतंराज्यंशीतांशुकनृपोऽभवत् ॥ ६४ ॥ पितुस्तुल्यं