पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तुल्यंकृतंराज्यंतस्मात्राभःसुतोऽभवत् । पितुस्तुल्यकृतंराज्यंपुंडरीकसुतोऽभवत् ॥ १० ॥पितुस्तुल्यंकृतंराज्यंक्षेमधन्वातुतत्सु प्र०१ ततः॥पितुस्तुल्यंकृतंराज्यंारकोनामतत्तः ॥ ११ ॥ पितुस्तुल्यंकृतंराज्यंतस्माजातोह्महीनजः॥ पितुस्तुल्यंकृतंराज्यंकुरुर्नामसुत| अ०२ स्ततः॥ १२ ॥ कुरुक्षेत्रंकृतंतेनत्रेतायांशतयोजनम् ॥ त्रेतापादस्समाप्तोऽयंप्रथमोभारतेऽन्तरे ॥ १३ ॥ पितुस्तुल्यंकृतंराज्यंपारियात्रः|| सुतोऽभवत् । पितुस्तुल्यंकृतंराज्यंदलपालस्सुतस्ततः॥ १४॥पितुस्तूल्यंकृतंराज्यंछनकारीतुतत्सुतः॥पितुस्तुल्यंकृतंराज्यंतस्मा दुक्थसुतोऽभवत् ॥१५॥ पितुस्तुल्यंकृतंराज्यंवत्रनाभिस्ततोऽभवत् ॥ पितुस्तुल्यंकृतंराज्यंशंखनाभिस्ततोऽभवत् ॥१६॥ पितुस्तुल्यं कृतंराज्यंव्युत्थताभिस्ततोऽभवत् । पितुस्तुल्यंकृतंराज्यंविश्वपालस्ततोऽभवत् ॥ १७॥ पितुस्तुल्यंकृतंराज्यंस्वर्णनाभिस्तुतत्सुतः॥ पितुस्तुल्यंकृतंराज्यंपुष्पसेनस्तुतत्सुतः॥१८॥पितुस्तुल्यंकृतंराज्यंधुवसंधिस्तुतत्सुतः॥ पितुस्तुल्यंकृतंराज्यमपवर्मातुतत्सुतः॥१९॥ पितुस्तुल्यंकृतंराज्यंशीघ्रगंतातुतत्सुतः ॥ पितुस्तुल्यंकृतंराज्यंमरुपालस्तुतत्सुतः ॥ २० ॥ पितुस्तुल्यंकृतंराज्यंप्रसूवश्रुतउच्यते ॥ पितुस्तुल्यंकृतंराज्यंसुसंधिस्तनयोऽभवत् ॥ २१ ॥ त्रेतापादस्समाप्तोयंप्रथमोभारतेंऽतरे । उद्यादुदयंयावद्राज्ञातत्रसुसधि |ना ॥ २२ ॥ पितुस्तुल्यंकृतंराज्यंमामर्वस्तनयस्ततः ॥ पितुस्तुल्यंकृतंराज्यंमहाऽश्वस्तनयोऽभवत् ॥ २३ ॥ पितुस्तुल्यं| कृतंराज्यंबृहदालसुतस्ततः ॥ पितुस्तुल्यंकृतंराज्यंबृहदैशानएतत् ॥ २४ ॥ पितुस्तुल्यंकृतंराज्यमुरुक्षेपस्ततोऽभवत् ॥ पि तुस्तुल्यंकृतंराज्यंवत्सपालस्तुतत्सुत॥२५॥पितुस्तुल्यंकृतंराज्यंवत्सव्यूहस्ततोऽभवत् ॥ पितुस्तुल्यंकृतंराज्यंप्रतिव्योमातोतृपः । ॥२६॥ पितुस्तुल्यंकृतंराज्यंसुतोद्वकरस्ततः ॥ पितुस्तुल्यंकृतंराज्यंसहदेवस्ततोऽभवत् ॥ २७ ॥ पितुस्तुल्यंकृतंराज्यंबृहदश्व स्तोतृपः॥पितुस्तुल्यंकृतंराज्यंभानुरत्नस्ततोऽभवत् ॥२८॥पितुस्तुल्यंकृतंराज्यंसुप्रतीकस्ततोऽभवत् । पितुस्तुल्यंकृतंराज्यंमरु देवस्सुतस्ततः॥२९॥पितुस्तुल्यंकृतंराज्यंसुनक्षत्रस्ततोऽभवत्॥पितुस्तुल्यंकृतंराज्यसुतकेशीनरस्ततः॥३०॥पितुस्तुल्यंकृतं|॥२ राज्यमन्तरिक्षस्तोतृपः॥पितुस्तुल्यंकृतंराज्यंसुवर्णागोनृपोऽभवत् ॥३१॥ पितुस्तुल्यंकृतंराज्यंतस्यपुत्रोद्वामित्रजित् ॥ पितुस्तुल्यं