पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|णवतिाभूपाग्रजाभिप्ततिाभुवि ॥ ५॥ दशवर्षसहस्राणिसंणभूपतिस्मृतः ॥ तस्यात्मजोयमर्चाज्ञकृतंराज्यंपितुस्समम् ॥ ६॥ |तस्यपुत्रमूरिजापीपितुरद्धचराज्यकृत् ॥ सूर्ययज्ञस्तस्यपुत्रसौर्ययज्ञपरायणः ॥ ७ ॥ शतहीनंकृतंराज्यंतस्मादातिथ्यवर्धनः ॥ शत हीनंकृतराज्यंद्वादशात्मातुतत्सुतः॥८॥ शतहीनंकृतंराज्यंतस्माजातोदवाकरः ॥ शतहीनंकृतंराज्यंतस्माजातःप्रभाकरः ॥ ९ ॥ "शातहीनंकृतंराज्यंभास्वदात्माचतत्सुतः ॥ शतहीनंकृतंराज्यंविवस्वज्ज्ञस्तदात्मजः ॥ १० ॥ शातहीनंकृतंराज्यंहरिद्वार्चनस्ततः॥ शतहीनंकृतंराज्यंतस्माद्वैकर्तनःसुतः॥ ११ ॥ शतहीनंकृतंराज्यंस्तस्माद्केंष्टिमान्सुतः ॥ शातहीनंकृतंराज्यंतस्मान्मातडवत्सलः ॥ |॥ १२॥ शातहीनंकृतंराज्यमिहिरार्थस्तुतत्सुतः ॥ शतहीनंकृतंराज्यंतस्माद्रुणपोषणः ॥ १३ ॥ शतहीनंकृतराज्यतस्माद्युम णिवत्सलः ॥ शातहीनंकृतंराज्यंतस्मात्तरणियज्ञकः ॥ १४ ॥ शतहीनंकृतंराज्यंतस्मान्मैत्रेष्टिवर्धनः ॥ शतहीनंकृतंराज्यंचित्रभानु |र्जकस्ततः ॥ १५ ॥शातहीनंकृतंराज्यंतस्माद्वैरोचनःस्मृतः ॥ शतहीनंकृतंराज्यंहंसन्यायीतुतत्सुतः॥१६॥ पितुस्तुल्यंकृतराज्यं तस्माद्वेदप्रवर्धनः॥ शतहीनंकृतंराज्यंतस्मात्सावित्रञ्च्यते ॥ १७ ॥ ज्ञातहीनंकृतंराज्यंधनपालस्ततोऽभवत् ॥ शतहीनंकृतंराज्यं म्लेच्छहन्तासुतःस्मृतः॥१८॥ शातहीनंकृतंराज्यंतस्मादानंदवर्द्धनः ॥ शतहीनंकृतंराज्यंधर्मपालसुतस्ततः ॥ १९॥ शातहीनंकृतं राज्यंब्रह्मभक्तस्सुतस्ततः ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्रद्वेष्टिवर्द्धनः ॥ २० ॥ पितुस्तुल्यकृतंराज्यंतस्मादात्मप्रपूजकः ॥ पितुस्तुल्यंकृतंराज्यंपरमेष्ठीसुतस्ततः ॥ २१ ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्वैरण्यवर्द्धनः ॥ शतहीनंकृतंराज्यंधातृयाजीतुतत्सु |तः ॥ २२ ॥ पितुस्तुल्यंकृतंराज्यंतद्विधातृप्रपूजकः ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्वैहिणःक्रतुः ॥ २३ ॥ पितुस्तुल्यंकृतंराज्यं तस्माद्वैरंच्यउच्यते ॥ शतहीनंकृतंराज्यंतत्पुत्रःकमलासनः ॥ २४ ॥ पितुस्तुल्यंकृतंराज्यसमवर्तातुतत्सुतः ॥ पितुस्तुल्यं कृतंराज्यंश्राद्धदेवस्तुतत्सुतः ॥ २५ ॥ पितुस्तुल्यकृतंराज्यंतस्माद्वैपितृवर्द्धनः ॥ पितुस्तुल्यंकृतंराज्यंसोमदत्तस्तुतत्सुतः ॥ ॥२६॥पितुस्तुल्यंकृतंराज्यंसौमदत्तिस्तदात्मजः ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्वैसोमवर्द्धनः ॥ २७ ॥ पितुस्तुल्यंकृतंराज्यमवतंस