पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ०g०||निषाद्स्यगृहेचोभौवनेगत्वोपतुर्मुदा ॥ प्रत्यहंजारभूवेन्बहुद्रव्यमुपार्जितम् ॥ १२ ॥ व्याधकर्मातुचर्येणापितृमातृप्रियंकरः ॥ एकदैवयोगेनशिवमंदिरमाययौ॥ १३ ॥ चौरवृत्तिपरोधूर्त्तत्रियाभूषणमाहरत् ॥ कैश्चिज्ज्ञातसोंधूतॉबहुमायाविशारदुः ॥१४॥ ३३॥||कदाचित्प्राप्तवांस्तत्रद्विजवस्रसमुहूतम् ॥ श्रुतमादिचत्रितेिनशूदप्रियेणवै ॥ १५ ॥ पाठपुण्यप्रभावबुद्धिस्ततोऽभवत् ॥ दत्वाचौर्यधनंसवैतस्मैविप्रायपाठिने ॥१६॥शिष्यत्वमगमत्तत्राक्षरमैशंजापह ॥ बीजमंत्रप्रभावेणतदंगात्पापमुल्बणम् ॥ १७॥ निः मृतंकृमिरूपेणहुवर्णेनतापितम् ॥ त्रिवर्षीन्तेचनिष्पापोवभूवद्विजसत्तमः॥ १८॥ पठित्वाक्षरमालांचजजापादिचरित्रकम् ॥ द्वादशाब्द मितेकालेकाश्यांगत्वातुसूद्विजः॥ १९॥ अन्नपूर्णामहादेवींतुष्टावपरयामुदा॥ रोचनायैश्वसंपूज्यांमुनिदेवनिषेविताम् ॥ २० । नित्यू नंदकरीपराभयकरीसौंदर्यरत्नाकरीनिधूताखिलपापपावनकरीकाशीपुराधीश्वरी ॥ नानालोककरीमहाभयहरीविश्वंभरीसुंदरीविद्यांदेहि। कृपावलंबनकरीमातान्नपूर्णेश्वरी ॥ २१ ॥ सइत्यष्टोत्तरंजावाध्यानतिमितलोचनः ॥ सुष्वापतत्रमुदितःस्वप्रादुरभूच्छवा ॥ ॥ २२ | दत्वातस्मेऋिविद्यांपुनरन्तरधीयत । उत्थायसद्विजोधीमाँछब्वाविद्यामनुत्तमाम् ॥ २३ ॥ विक्रमादित्यभूप्स्य यज्ञाचार्योबभूवह ॥ यज्ञतियोगमास्थायूजगामतुहिम्लयूम्।। २१ ॥ एतत्तेवर्णितंत्रिपुण्यमादिचरित्रकम् ॥ ब्रह्मभूयथाविोलेभेसि। द्विभूनुत्माम् ॥२९ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेप्रथमचरित्रवर्णनंनाम त्रयत्रिंशोऽध्यायः ॥३३॥ ॥ सूतउवाच ॥ छ ॥ उज्जयिन्यांपुराविप्रराजन्यःसर्वहिंसकः ॥ बभूवमद्यमांसाशभिीमवर्मेतिविश्रुतः ॥ १ ॥ मांसलोभेनसलसूकरान्ग्रामकुटान् ॥ हत्वाचाभक्षयत्पापवेिश्यासंगपरायणः ॥ २ ॥ नरमांसंसक्रव्यादस्त्यक्त्वान्यान्भक्षकोऽभव त्। एवंबहुगतेकाभिीमवर्मामहाधूमः॥३॥ िवसृच्यशिवयातोमरचयुवापिसः ॥ कारतूचूंडिकाठस्तेनदुष्टनभीरुणा॥ ४ ॥ तस्यपुण्यप्रभावेणनागतोनरकान्प्रति ॥ पुनःक्षत्रत्वमगमन्मागधेसमहीपातः ॥ ५ ॥ महानंदीििवख्यातोराजनीतिपरायणः ॥ जाति स्मरोबभूवासोवेद्धर्मपरायणः॥ ६ ॥ कात्यायनस्यशिष्योऽभून्महाशाक्तस्यधीमतः ॥ तस्मैनृपायसमुनिर्दत्वामध्यचरित्रकम् ॥ ७ ॥ सवीजपुनरागत्यविध्येशक्तिपरोऽभवत् ॥ नृपोऽपिप्रत्यहदेवीमहालक्ष्मींसनातनीम् ॥ ८ ॥ रोचनादैश्वसंपूज्यजपन्मध्यचरित्रकम् ॥