पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दूमिपवित्रत्वमिहावरानने ॥ सर्वतीर्थाधिकत्वंचस्वयंब्रह्मसनातनम् ॥ ११ ॥ इतिश्रुत्वशिावादेवीप्राप्तास्यगुह्यकालये ॥ रुद्रेणसहि। तातत्रभूमिशुद्विमकारयत् ॥ १२ ॥ चंडीशाश्वगणेशाश्चनन्दिनोगुहएवच ॥ रक्षार्थस्थापितास्तत्रदेवदेवेनभोद्विज ॥ १३ ॥ शृणुदेवि कथांरम्यांममानससंस्थिताम् ॥ इत्युक्त्वाध्यानमास्थायसप्ताहेनस्वर्णयत् ॥ १४ ॥ अष्टाहेनेत्रउन्मील्यदृष्टानिद्रागतांशिवाम् । बोधयामासभगवान्कथांतेलोकशंकरः ॥ १५ ॥ कियतीतेश्रुतागाथाश्रुत्वाहजगदाम्ब ॥ सुधामन्थनपर्यंतंचरित्रंशिवयरितम्॥१६॥ कोटरस्थःशुकःश्रुत्वाचिरंजीवत्वमागतः ॥ पार्वत्यारक्षितःसॉवैशाकःपरमसुंदरः ॥ १७ ॥ स्थित्वाशिवस्यसनेममध्यानपरोऽभवत् ॥ मयाज्ञयाशकःसाक्षात्वदीयाट्टद्यस्थितः ॥ १८ ॥ तेनप्राप्तभागवतंमाहात्म्यंचास्यदुर्लभम् ॥ त्वंवैगंधर्वसेनायापत्रोवक्रमभूपतेः ॥१९॥ नर्मदाकूलमासाद्यश्रावयत्वंकथांशुभाम् ॥ हरिमाहात्म्यदानंहिसर्वदानपरंस्मृतम् ॥ २० ॥ सत्पात्रायप्रदातव्यविष्णुभक्तायधीमते । बुभुक्षितान्नदानंचतद्दानस्यसमंनाह॥२१॥ इत्युक्त्वान्तर्दधेदेवोवोपदेवप्रसन्नधीः॥२२॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युग खंडुपरपर्यायेकलियुगीयेतिहासमुचयेद्वात्रिंशत्तमोऽध्यायः॥३२॥॥ ऋषयऊचुः॥ वाजंकर्ममृतंसूतवेदूपाठंसनातनम् ॥ बहुत्व त्सर्ववेदूनांश्रोतुमिच्छामहेवयम्॥१॥ केनस्तोत्रेणवेदानांपाठल्यफलमाणुयात्। पापानिविलयंयांतिन्मेवाविचक्षण॥२॥सूतउवाच। विक्रमादित्यराज्येतुद्विजःकश्चिद्भूदु॥ि व्याधकतिविख्यातोब्राह्मण्यांशूद्रतोऽभवत् ॥३॥ त्रिपाठनोद्विजस्यैवभार्यानामाहिकामिनी॥ मैथुनेच्छावतीनित्यंमदाघूर्णितलोचना ॥ ४ ॥ द्विजस्सप्तशतीपाठेवृत्त्यर्थीकर्हिचितः । ग्रामेदेवलकेरम्येवहुवैश्यनिषेविते ॥ ५ ॥ त त्रणासगतकालेनाययौसस्वमंदिरे ॥ तदातुकामिनीदुष्टारूपयौवनसंयुता ॥ ६ ॥ दृश्वानिषादंसवलंकाष्ठभारोपजीवनम् ॥ तस्मैद त्वापंचमुद्राबुभुजेकामपीडिता ॥ ७ ॥ तदागर्भदौसाचव्याधवीर्येणसंचितम् ॥ पुत्रोभूद्दशमासान्तेजातकर्मपिताकरोत् ॥ ८ ॥ द्वादशाब्देगतेकालेसधूतोंवेदवर्जितः ॥ व्याधकर्मकरोनित्यंव्याधकर्माह्यतोभवत् ॥ ९ ॥ निष्कासितौद्विजेनैवमातृपुत्रौद्विजाधमौ। त्रिपाठीब्रह्मचर्यंतुकृतवान्धर्मतत्परः॥ १० ॥ प्रत्यहंचंडिकापाठंकृत्वावध्यगिरीवसत् ॥ जीवन्मुक्तोभवच्छीग्रंजगदंबाप्रसादतः ॥११॥