पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भg०||शिवध्यानपरोऽभवत् ॥ पर्णाशीप्तदिवसालभक्षस्ततोऽभवत् ॥ ४ ॥ तोदशदिनान्तेसवायुभक्षोदशाहानि ॥ अष्टविंशद्दिने ॥३॥ु रुद्रवरंब्रूहिवचोऽब्रवीत् ॥६॥ श्रुत्वामृतमयंवाक्यमस्तूौद्रयागिरा। सर्वेशंसर्वलिंगेशंगििरजावलुभंहरम्॥ ६ ॥ पाणनिरुवाच । नमोरुद्रायमहतेसर्वेशायहितैषिणे ॥ नन्दीसंस्थायदेवायविद्याभयकरायच ॥ ७ ॥ पापान्तकायभर्गायनमानन्तायवेधसे। नमोमायाहरे| }शायनमस्तेलोकशंकर ॥ ८॥ यदिप्रसन्नोदेवेशविद्यामूलप्रदोभव ॥ परंतीथैहिमेदेहिमातुरपितर्नमः ॥ ९ ॥ सूतउवाच ॥ इतिश्रु त्वामहादेवःत्राणिप्रददौमुदा ॥ सर्ववर्णमयान्येवअइउणादिशुभानिवै ॥ १० ॥ ज्ञानदेसत्यजलेरागद्वेषमलापहे ॥ यःप्राप्यमानः सेतीर्थेसर्वतीर्थफलंभवेत्॥११॥ मानसंहिमहत्तीर्थब्रह्मदर्शनकारकम्॥पाणिनेतेद्दविप्रकृतकृत्योभवान्भव ॥१२॥इत्युक्त्वांतर्दधेरुद्रपा णिनिःस्वगृहंययौ ।॥ सूत्रपाठंधातुपाठंगणपाठंतथैवच ॥ १३ ॥ लिंगसृतथाकृत्वापरंनिर्वाणमाप्तवान् । तस्मात्त्वंभार्गवश्रेष्टमानसं तीर्थमाचर ॥ १४ ॥ यतोयातास्वयंगंगासर्वतीर्थमयीशिवा ॥ गंगातीर्थात्परंतीर्थनभूतंनभविष्यति ॥ १५ ॥ इतिश्रीभविष्येमहापुरा। णेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकालयुगीयेतिहासमुचयेएकत्रिंशोऽध्यायः ॥ ३१ ॥७॥ सूतउवाच ॥ तोताद्यद्विजःक श्चिद्वोपदेवइतिश्रुतः ॥ बभूवकृष्णभक्तश्चवेदवेदांगपारगः ॥ १ ॥ गत्वावृन्दावनंरम्यंगोपगोपनिषेवितम् ॥ मनसापूजयामासदेवदेवं) जनार्दनम् ॥ २ ॥ वर्षान्तेचहरिःाक्षाद्ददौज्ञानमनुत्तमम् ॥ तेनज्ञानेनसंप्राप्तादिभागवतीकथा ॥ ३ ॥ शुकेनवर्णितायावैविष्णुरा तायधीमते ॥ तांकथांवर्णयामासमोक्षमूर्तिसनातनीम् ॥ ४ ॥ कथान्तेभगवान्विष्णुःप्रादुरासीजनार्दनः ॥ उवाचस्निग्धयावाचावरंबू हिमहामते ॥५॥ोपदेवउवाच। नमस्तेभगवान्वष्णोलोकानुग्रहकारक ॥ त्यातमिदंश्विदेवतिर्यङ्नरादिकम्॥६॥ त्वामानरका तांश्चतेकृतार्थाक्लयुगे।त्यादतंभागवतंश्रीमद्रासननिर्मितम् ॥७॥ माहात्म्यंतस्यमबूहियदिदत्तोवरस्त्वया॥श्रीभगवानुवाच॥ एकदाभूगवान्रुद्रोभवान्यासहशंकरः॥८॥ बौदूराज्येजगत्यादिंभूपाखंडनिर्मिते। दृष्टाकाश्यांभूमिर्तुगंप्रणनाममुद्युतः॥ जयसाचिदा। नंदविभोजगदानंदकारक ॥ ९ ॥ इतिश्रुत्वाशिवाग्राहकोदेवोऽस्तितवोत्तमः ॥ सहोवाचमहादेवियज्ञःसप्ताहमत्रवै ॥ १० ॥ तस्म