पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुण्यक्षत्रत्वमगमन्महामायाप्रसादतः॥९ ॥शूद्भावंपिरत्यज्यक्षत्रभावमुपागतः ॥ द्वादशापांतरेप्राप्तस्तद्वरुशक्तितत्परः॥१०॥ १|लक्षचंडींनृपादेवकारयामासधर्मतः ॥ तदाप्रादुरभूद्देवीजगदंबासनातनी ॥ ११ ॥ नृपायधर्ममर्थचकामंमोहिचाददत् ॥ महानन्दी महाभागोभुक्त्वाभोगंसुरेप्सितम् ॥ १२.॥ अन्तेजगामपरमंलोकंदेवनमस्कृतम् ॥ इतेिकथितंविप्रयत्प्रोतंत्र्यूजुषोगतिः ॥ १३ ॥ त। द्वैमध्यचरित्रेणप्रासंशूद्रनृपेणवै ॥ इत्येवंवर्णितंविप्रमाहात्म्यंमुनिवर्णितम् ॥ १४ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपैवणिचतुर्युगाखंड | परपर्यायेकलियुगीयेतिहाससमुचयेचतुत्रिंशोऽध्यायः ॥ ३४॥४॥ ॥ सूतउवाच ॥ ॥ चित्रकूटेगिरौरम्येनानाधातुविचित्रिते। त त्रावसन्महाप्राज्ञउपाध्यायःपतंजलिः ॥ १ ॥ वेदवेदांगतत्वज्ञोगीताशास्रपरायणः ॥ विष्णुभक्तःसत्यसंधोभाष्यशास्त्रविशारदः ॥ २ ॥ काचित्सतुशुद्धात्मागतस्तीर्थीतरंप्रति ॥ काश्यांकात्यायूनेनैवतस्यवादोमहानभूत् ॥ ३ ॥ वर्षान्तेचत्पावप्रोदेवीभतेनििर्जतः॥| लजितःसतुधर्मात्मासतुष्टावसरस्वतीम् ॥ ४॥ ॥ पतंजलिरुवाच ॥ ॥ नमादेव्यैमहामूत्यैसर्वमूत्यैनमोनमः ॥ शिवायैसर्वमांगल्यै विष्णुमायेचतेनमः ॥५ ॥ त्वमेवश्रूद्वबुद्धिस्त्वमेधाविद्याशिवंकरी ॥ शांतिर्वाणीत्वमेवासिनारायणिनमोनमः ॥ ६॥ इत्युक्तसतिविप्रे तुवागुवाचाशरीरिणी। विप्रोत्तमचरित्रमेजपचेकाग्रमानसः ॥ ७ ॥ तचरित्रप्रभावेणसत्यंज्ञानमवाणुयात् ॥ कात्यायनस्यविप्रस्यराज संज्ञानमुद्धतम् ॥ ८ ॥ मद्भक्त्यातेनसंप्राप्तपराजयंपतंजलेः ॥ इतिश्रुत्वावचोदेव्याविंध्यवासिनिमंदिरम् ॥ ९ ॥ गत्वातांपूजयामास तुष्टावस्तोत्रपाठतः ॥ज्ञानंप्रसादजविप्रःप्राप्यविष्णुपरायणम् ॥ १० ॥ कात्यायनंपराजित्यपरांमुदमवापह ॥ ऊर्द्धपुंदूंचतिलकंतुलसी कुंठमालिकाम् ॥ ११ ॥ कृष्णमंत्रंचशिवदंस्थापयित्वागृहेगृहे ॥ जनेजूनेतथाकृत्यमहाभाष्यूमुदीरयत् ॥ १२ ॥चिरंजीवित्वमगम् द्विष्णुमायाप्रसादतः॥ इतेिकथितंविप्रजाप्यानूमुत्तमंजपम् ॥ १३ ॥किमन्यच्छूोतुमिच्छतिशौनकाद्यामहर्षयः ॥ सर्वेभूद्रणिपश्यं तुमाकूदुिःखभाग्भवेत् ॥ १४ ॥ मंगूलंभगवान्विष्णुर्मङ्गलंगरुडध्वजः ॥ मंगलंपुंडरीकाक्षोमंगलायत्नोहरः ॥१५॥ शुचियोंहिनरो| नित्यमितिहासमुचयम् ॥ शृणुयाद्धर्मकामार्थीसयातिपरमांगतिम् ॥ १६ ॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापर ययेकलियुगीयेतिहासमुचयेउत्तमचरितमाहात्म्येपंचत्रिंशोऽध्यायः ॥ ३५॥ समाप्तोऽयं िद्वतीयः खण्डः ॥ २॥ छ ॥ "॥ ७ ॥