पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ०पु० चवचस्तदाकाशसमुद्रवंच॥६६॥ साधोकलावतीक्षग्रंमत्प्रसादंहिभोजयेत् । तत्पश्चाहसंप्राप्यपांतप्राप्स्यातंमाशुच ॥६७॥इत्या |३१॥ाकाशेवचःश्रुत्वाििस्मतातचकारसा ॥नारायणस्यकृपयापातंप्राप्ताकलावता ॥ ६८ ॥ तत्रवसाधुःसाडाद्भक्यापरमयायुतः ॥ पूजनं लक्षमुद्राभिसत्यदेवस्यचाकरोत् ॥ ६९ ॥ तेनव्रतप्रभावेनपुत्रपौत्रसमन्वितः ॥ भुक्त्वाभोगान्मुदायुक्तोमृतःस्वर्गपुरंयौ ॥ ७० ॥ इतिहासमिमंभक्यावृणुयाद्योहिमानवः ॥ सोऽपिविष्णुप्रियतरकामसिद्धिमवाप्यात् ॥७१ ॥ इतितेकथितंविप्रव्रतानामुत्तमंत्रतम् । |कलिकालेपरंपुण्यंब्राह्मणस्यमुखोद्रवम् ॥ ७२ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहाससमु |चयेसत्यनारायणव्रतमाहात्म्यसमाप्तावेकोनत्रिंशोऽध्यायः॥२९॥ ४ ॥ऋषयऊचुः ॥ ॥ भगवन्गुह्यजंकर्मवृत्तंप्रेोतंपुरातनैः ॥ ब्रता नांचेवसर्वेषांश्रेटंनारायणव्रतम् ॥१ ॥ त्वन्मुखेनश्रुतंसृततापत्रयांनाशा नम् ॥ इदानींश्रोतुमिच्छामिलिंगजंकर्मचोत्तमम् ॥ २॥ सर्वेषां ब्रह्मचर्याणांब्रह्मचर्येििकंपरम् ॥ तन्मेवदमहाप्राज्ञसर्वज्ञोऽसिमतोमम ॥३॥ ॥ सूतउवाच ॥ ॥ आसीत्पुराकलियुगेपितृशर्माद्विजो | ुत्तमः ॥ वेदवेदांगतत्वज्ञोयमलोकभयान्वितः ॥४॥ज्ञात्वाघोरतमंकालंकलिकालमधर्मजम्॥ बंधनंयमराष्ट्रस्यतदाचिंतातुरोऽभवत्॥५॥ केनाश्रमेणवणेनमश्रेयोभवेदिह ॥ कलौसंन्यासमागोंहिदंभपाखंडखंडितः ॥ ६॥ वानप्रस्थःकलौनास्तित्रह्मचर्यवचित्वचित् ॥ गाहं

  1. तर्हि

स्थ्यंकर्मसर्वेषांकर्मणांश्रेष्ठमुच्यते ॥७॥ अतःस्त्रीसंग्रहोग्राह्योमयाघोरेकलौयुगे। यदिमेचभवेन्नारीमनोवृत्त्यनुसारिणी ॥८॥ मेसफलंजन्ममश्रेयोभवेदिह ॥ इत्येवंसंमतंकृत्वाशिवांमंगलदायिनीम्॥९॥ चंदनाद्येश्वसंपूज्यतुष्टावमनसापराम् ॥विश्वेश्वरीजगन्मृतिस चिदानंदरूपिणीम् ॥ १० ॥ ॥पितृशार्मोवाच॥ ॥ नमःप्रकृत्यैसर्वायेकैवल्यायैनमोनमः ॥ त्रिगुणैक्यस्वरूपायैतुरीयायेनमोनमः ॥ ॥ ११ ॥ महत्त्वजनन्यैचद्वकन्यैनमोनमः ॥ ॥ १२ ॥ ब्रह्ममातर्नमस्तुभ्यंसाहंकारपतामह पृथगुणायेशुद्धायैनमोमातर्नमोनम ।। १|विद्यायेशुद्धसत्वायैलक्ष्म्यैसत्वरजोमयि ॥१३॥ नमोमातरविद्यायैततःशुद्धचैनमोनमः ॥ काल्यैसत्तमोभूत्यैनमोमातर्नमोनमः॥१४॥ त्रियेशुद्धरजोमूत्यैनमत्रैलोक्यासिनेि। नमोरजस्तमोमूत्येंदुर्गायैचनमोनमः ॥ १५ ॥ श्रुत्वास्तवैदेव्याप्रसादस्थापितस्तया ।