पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१|इििवज्ञापितःसाधुर्नबुवोधमहाधनः ॥ पुनःसतापसःप्राहकृपापूर्वकर्मतः ॥ ४४ ॥ चंद्रचूडोयदानर्चसत्यनारायणंतृपः ॥ अनपत्थेन सुचिरंपुत्रकन्यार्थनात्वया ॥ ४९ ॥ प्रार्थितनस्मृतंद्येवइदानींतप्यसेवृथासत्यनारायणदेवोविश्वव्यापीफलप्रदः॥ ४६॥ तमनादृत्यदुर्बु द्वेकुत-सम्यग्भवेत्तव ॥ पुरालब्धवरंस्मृत्वासस्मारजगदीश्वरम् ॥ ४७ ॥ सत्यनारायणदेवंतापसंतंद्र्श । प्रणम्यभुविकायेनरिक्रम्य पुनपुनः॥ ४८॥ तुष्टावतापसंतत्रसाधुगद्वद्यागरा। साधुरुवाच। सत्यरूपंसत्यसंधंसत्यनारायणंहरिम् ॥ ४९ ॥ यत्सत्यत्वेनजगत स्तंसत्यंत्वांनमाम्यहम् ॥ त्वन्मायामोहितात्मानोनपश्यंत्यात्मनःशुभम्॥५०॥ दुःखांभोधौसामग्रादुःखेचसुखमानिनः॥ मूढोऽहंधनग; वेंणमदांधीकृतलोचनः ॥ ५१ ॥ नजानेस्वात्मनक्षेमंकथंपश्यामिमूढधीः॥ क्षमस्वमदौरात्म्यंतपोधामेहरेनमः ॥ ५२॥ आज्ञापयात्म दास्यमेयेनतेचरणौस्मरे ॥ इतिस्तुवालक्षमुद्रास्थापिताःस्वपुरोधसि ॥५३॥ गत्वावासंपूजयिष्येसत्यनारायणंप्रभुम्। तुष्टोनारायणः प्रावांच्छापूर्णाभवेतुते ॥५४॥ पुत्रपौत्रसमायुक्तोभुक्त्वाभोगांस्त्वनुत्तमान् ॥ अंतेसांनिध्यमासाद्यमोदसेत्वंमयासह ॥५॥ इत्युक्त्वा न्तर्दधेविष्णुःसाधुश्चस्वाश्रमंययौ। सप्ताहेनगृहंप्राप्तःसत्यदेवेनरक्षितः ॥ ५६ ॥ आगत्यनगराभ्याशेप्राहिणोडूतमाश्रमम् ॥ गृहमागत्य दूतोऽपिग्राहलीलावतींप्रति ॥ ५७ ॥ जामात्रासहितःसाधुःकृतकृत्यसमागतः ॥ सत्यनारायणाचयांस्थितासाध्वीसकन्यका ॥ ५८॥ पूजाभारंसुतायैसादत्त्वानौकांतिकंययौ । सखीगणैःपरिवृताकृतकौतुकमंगला ॥ ५९ ॥ कलातीत्वज्ञायप्रसादंसत्वरायौ ॥ पातुंपति|| मुखांभोजंचकोरीवदिनात्यये ॥ ६० ॥ अवज्ञानात्प्रसादस्यनौकाशंखपतेरथ ॥ निमगाजलमध्येतुजामात्रासहतत्क्षणात् ॥ ६१ ॥ मग्रं, जामातूरंपश्यविललापसमूच्छितः॥ लीलावतीतुतच्छुत्वामृच्छितविलापह ॥६२ ॥ ततःकलावतीश्रुत्वापातभुविच्छिता। रंभे वातहिताकून्तकान्तेतिवादिनी॥६३ ॥ हानाथयिधर्मज्ञकरुणाकरकौशल ॥ त्वयाविरिहतापत्यानिराशूविधिनाकृता। पत्युरई; गतंकस्माद्द्वगंजीवनंकथम् ॥ ६४ ॥ ॥ सूतउवाच ॥ ॥ कलावतीचारुकलासुकौशलाप्रवालरक्तांत्रितलातिकोमला ॥ सरोजनेत्र बुकणान्विसुंचतीमुक्तावलीभिस्तनकुडूमलांचती।॥६५॥ हासत्यनारायणसत्यधिोमहिमामुद्धरतद्वियोगे ॥ श्रुत्वार्तशब्दंभगवानुवा।।