पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|सुतायांविष्णुयशुसोब्राह्मणस्यतदास्वयम् । १६॥ तामुद्वाह्यद्विजोदेवींनाम्रावैब्रह्मचारिणीम् ॥ न्यवसन्मथुरायांसकृत्वाधर्मस्वयंदृदि । |॥ १७॥ प्रियायैसजीवत्यैऋतुदानंकरोतिहि ॥ चत्वारश्चात्मजाश्वासंश्चतुर्वेदैक्यधारिणः ॥१८॥ ऋग्यजुश्चतथासामतुर्यश्चासीदथर्वण ॥ ऋग्यस्यतनयोव्याडिन्र्यायशास्त्रविशारदः ॥ १९ ॥ यजुषस्तुसुतोजातेोमीमांसोलोकविश्रुत ॥ पाणिनिःसामनस्यैवसुतोऽभूच्छब्दप रगः ॥ २० ॥ पुत्रोवररुचिःश्रेष्ठोऽथर्वणस्यनृपप्रियः ॥ तेगतामागधेशस्यचंद्रगुप्तस्युवैसभाम् ॥ २१ ॥ नृपस्तान्पूजयामासबहुमानपुरः सरैः ॥ अब्रवीत्तांस्ततोराजाब्रह्मचर्यंद्दिकिंपरम् ॥ २२ ॥ व्याडिराहमहाराजयःस्तुतौतत्परःपुमान् ॥ न्यायतोऽखिलदेवानांब्रह्मचारीहिमे; मतः ॥ २३ ॥ मीमांसश्चाहभोराजन्यज्ञेयोहिपुमान्परः ॥ कर्मणायजतेंद्वात्रोचनादिभिरर्चयेत् ॥ २४॥ हवनंतर्पणंकृत्वाब्रह्मादिकसुरा न्प्रतेि ॥ तत्प्रसादंहिगृहीयाद्रह्मचारीचसस्मृतः ॥ २५ ॥ श्रुत्वेदंपाणिनिश्चाहचंद्रगुप्तश्शृणुष्वभो। त्रिधास्वरैःपरंत्रह्मशुद्धशाब्दमयैःपरैः॥ |॥ २६ ॥ तथैवसूत्रपाठश्चलिंगधातुगणावृतैः ॥ येोयजेद्वह्मचारीसपरंब्रह्माधिगच्छति ॥ २७ ॥ श्रुत्वावररुचिश्चाहश्शृणुमागधभूपते ॥ गृ; हीत्वायज्ञसूयःप्राप्तोगुरुकुलेवसन् ॥ २८॥ दंडलोमनखाधारीभिक्षार्थोवेदतत्परः ॥ आज्ञयाचगुरोर्वतेंद्रह्मचारीहिसस्मृतः ॥ २९ ॥ इतितेषांवचःश्रुत्वापितृशमब्रवीदिदम् ॥ योगृहस्थेवसन्विप्रपितृदेवातिथिप्रियः ॥ ३० ॥ गामीपाणिगृहीतायामृतुकालेयतें द्रियः ॥ ब्रह्मचारीहिमुख्यस्तश्रुत्वाराजाब्रवीदिदम् ॥ ३१ ॥ स्वामिन्यद्रवताचोतंधर्मज्ञेनयशस्विना ॥ कलौभयंकरप्राप्त सधर्मोहिमतोमम ॥ ३२ ॥ इत्युक्त्वातस्यशिष्योऽभूद्वरुवाक्यपरायणः ॥ तथान्तेमरणंप्राप्यस्वर्गलोकंनृपोययौ ॥ ३३ ॥ पितृशर्मापिमनसाध्यात्वादामोदरंहरिम्। हिमालयंगिरिंप्राप्ययोगध्यानपरोऽभवत् ॥ ३४ ॥ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्व णिचतुर्युगखंडापरपर्यायेकलियुगयेइतिहासतमुचयोत्रंशोऽध्यायः॥३०॥ ॥ऋषयऊचुः॥४॥ भगवन्सर्वतीर्थानांदानानांकिंपरंस्मृतम्। यत्कृत्वाचकलौघोरेपरांनिवृतिमाप्नुयात् ॥ १ ॥ मृतउवाच ॥ सामनस्यसुतःश्रेष्ठःपाणिनिनामविश्रुतः ॥ काणभूतप्रशिष्यैश्चास्रज्ञेः। सपराजितः ॥ २ ॥ लज्जितःपाणिनिस्तत्रगतस्तीर्थान्तरंप्रात ॥ स्नात्वासर्वाणितीर्थानिसंतप्यपितृदेवताः ॥ ३ ॥ केदारमुदकंपीत्वा|