पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाभागांवांवरीषाश्चीर्णत्रेतायुगादिषु ॥९॥ सीरभद्रादिभिर्देश्यैःशूद्वैरन्यैः कलौयुगे ॥ िदनानिपंचपूज्यानिचीर्णमेतन्महाव्रतम् ॥१०॥ ब्राह्मणैह्मचर्येणजपहोमक्रियादिभिः ॥ क्षत्रियेश्चतथाशक्याशौचव्रतपरायणैः ॥ ११ ॥ पराधिपरिहर्तव्याब्रह्मचर्येणनिष्ठया। मद्यमांसंपरित्यज्यमैथुनंपापभाषणम् ॥ १२ ॥ शाकाहारपरैचैवकृष्णार्चनपरैर्नरैः॥ स्त्रीभिर्वाभर्तृवाक्येनकर्तव्यंभुखवर्द्धनम् ॥ १३॥ विधवाभिश्चकर्तव्यंपुत्रपौत्रादिवृद्धये ॥ सर्वकामसमृद्धयर्थमोक्षार्थमपिपांडव ॥ १४ ॥ नित्यंस्नानेनदानेनकार्तिकीयावदेवतु ॥ प्रातःस्रात्वाविधानेनमध्याह्ननतथाव्रती ॥ १५॥ नद्यांनिरगर्तेवासमालभ्यचगोमयम् ॥ यवत्रीहितिलेसम्यक्तर्पयेचप्रयत्नतः ॥१६॥ देवानृषन्तुिंश्चैवतोन्यान्कामचारणः ॥ स्रानंमौनंनरकृत्वाधौतवासादृढबूतः ॥ १७ ॥ ततोऽनुपूजयेद्देवंसर्वपापहरंहरिम्। स्रापयेचाच्युतंभक्यामधुक्षीरघृतेनच ॥ १८ ॥ तत्रैवपञ्चगव्येनगंधचंदनवारिणा । चन्दनेनसुगधेनकुंकुमेनाथकेशवम् ॥ १९॥ कर्परोशीरमिश्रेणलेपयेद्वरुडध्वजम् ॥ अर्चयेटुचिरैःपुष्पैर्गधधूपसमन्वितैः ॥ २० ॥ गुग्गुलंघृतसंयुतंदहेत्कृष्णायभक्तितः ॥ दीपकंचदिवारात्रौदद्यात्पंचदिनानितु ॥ २१ ॥ नैवेद्यदेवदेवस्यपरमात्रंनिवेदयेत् ॥ ॐ नमोवासुदेवायेतिजपेदष्टोत्तरंशतम् ॥ २२॥ जुहुयाचघृताक्तांश्चतिलवीहींस्ततोवती ॥ पडक्षरेणमंत्रेणस्वाहाकारान्वितेनच ॥ २३ ॥ उपास्यपश्चिमांसंध्यांप्रणम्यगरुडध्वजम् ॥ जपित्वापूर्ववन्मंत्रंक्षितिशायीभवेन्नरः ॥ २४ ॥ सर्वमेतद्विधानंचकार्यपंचदिनेषुहि ॥ संविशेत्कंवलेचास्मिन्पदपूर्वश्रृणुष्वमे ॥ २५ ॥|; प्रथमेऽह्निहरेः पादौपूजयेत्कमलैर्नरः ॥ द्वितीयेविल्वपत्रेणजानुदेशंसमर्चयेत् ॥ २६ ॥ पूजयेचतृतीयेऽह्निनाभिंभृङ्गरसेनच ॥ मध्यबिल्वजयभिश्चततस्कंधौप्रपूजयेत् ॥२७॥ ततोऽनुपूजयेच्छर्षमालत्याकुसुमैर्नवैःाकार्तिक्यदिवदेवस्यभक्यातद्वतमानसः॥ २८॥ अर्चयित्वादृषीकेशामेकादश्यांसमाहितः। संग्राझ्यगोमयंसम्यङ्मंत्रवत्समुपावसेत् ॥ २९॥ गोमूत्रंमंत्रवत्कूत्वाद्वादश्यांप्राशयेद्वती ॥ क्षीरंतत्रत्रयोदश्यांचतुर्दश्यांतथादधि ॥३०॥ संप्राझ्यकीयशुद्धयर्थलंघयीतचतुर्दिनम् ॥ पंचमेतुदिनेस्रात्वविधिवत्पूज्यकेशवम् ॥३॥ ८१