पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आदित्यंशकरंगोरीयक्षगणपतिग्रहान् ॥ मातरंपितरंनागान्सर्वान्नीराजयेत्ततः ॥३॥ गांनीराजनकुयामहिष्यादेश्चमंडलम् ॥ भ्रामाउ०प०४ येवासयेच्छर्दिषंटावादनछादनैः॥३४ ॥ तागावप्रभुतायांतिस्वापीडास्तबकांगदः॥सिंदूरकृतशृंगाग्रासंभारखावत्सकाः॥ ३९॥||अ०७२ अनुयांतिसगोपालाःकालयंतोधनानिते ॥छेदानुलिप्तरक्ताङ्गारक्तपीततिांवराः ॥३६ ॥ एवंकोलाहलेतेगांनीराजनोत्सवे ॥ तुर गॉलक्षणैर्युक्ताद्विरदांश्चसुपूजितान् ॥ ३७॥ राजचिह्नानिसर्वाणिउद्धृत्यस्वगृह iगणे ॥ राजापुरोहितैसामंत्रिभृत्यपुरःसरः ॥३८॥ सिंहासनोपविष्टश्वशाङ्खतूर्यादिनिस्वनैः॥पूजयेद्वन्धकुसुमैर्वत्रदीपावलेपनैः ॥३९॥ ततःस्रीलक्षणैर्युकावेश्यावाथकुलाङ्गना । शा रिलरेन्द्रस्यभ्रामयेदारुपात्रिकाम्॥४०॥ शांतिरस्तुसमृद्धिश्चद्विजैश्चस्वजनेनचlतोनीराजयेत्सोम्यंहस्त्यश्वरथसंकूलम्॥४१॥ए गान्योति॥४३॥लोकानावयित्वा अजपाठवरोयथा। एपरोिगादिपीडासुजंतूनहितमिच्छता॥४४॥वर्षेप्रयोक्तव्याशनिीं राजनाइति॥४५॥नीराजयंतेिनवमेघनिभंहयेिगोब्राह्मणात्रथगजांश्चनरेशचिह्नान् ॥ तेसर्वरोगरहिताश्चनुतानरेन्द्रेॉरद्रप्रभाभुवैभवत्यजपा लवाक्यात्॥४६॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेनीराजनद्वादशीव्रतवर्णनंनामेकसप्ततितमोऽध्यायः॥७१॥ चकुरुसत्तम ॥ कथयस्वप्रसादान्मेमुनीनांहितमिच्छताम् ॥ २ ॥ ॥श्रीकृष्णउवाच॥ प्रवक्ष्यामित्रतंपुण्यंत्रतानामुत्तमंत्रतम् । यथाविधिचकर्तव्यंफलंचास्यथोदितम् ॥३॥ मयापिभृगवेप्रोतंभृगुश्चोशनसेददौ ॥ उशनाििविप्रेभ्यप्रद्धादायचधीमते ॥ ४॥ तेजस्विनांयथावह्निःपवनशीघ्रगामिनाम् ॥ विप्रोयथाचपूज्यानांदानानांकाचनं यथा ॥६॥ भूलोकसर्वलोकानांतीर्थानांजाह्नवीयथा ||॥६८॥ दुष्करंभीष्ममित्याहुर्नशक्यंतदिोच्यते ॥ यस्तंकरोतिराजेन्द्रतेनसर्वकृतंभवेत् ॥ ८ ॥ वसिष्ठभृगुभर्गावेश्चीर्णकृतयुगादिषु ॥