पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गंगाद्यासरितःपानेगार्हपत्येहुताशनः॥ विश्वकर्मान्नसंस्कारेयमगिल्पिप्रयोजने ॥१०॥ तिष्ठतिपार्थिवाःसर्वेषुरसेवाविधायिनः॥ दृश्यते भासुरैरत्नैःप्रभावंतोविभूषणेः॥११॥संदृक्षारावणःाह्मप्रशस्तंप्रतिहारकम्ासेर्वाकर्तुमस्थानेवूहिकोसमागतः॥१२॥सउवाचप्रणम्याग्रे दंडपाणिर्निशाचरः॥ एषककुत्स्थोमांधाताधुंधुमारोनलेोर्जुनः ॥ १३॥ ययातिर्नहुषोभीमोराघवोयंविदूरथः ॥ एतेचान्येचबहवोराजा इतिआसते॥१४॥मेघाकारास्तवस्थानेनाजपालइहागतःlरावणकुपितप्राहशीघ्रद्वतंव्यसर्जयत्॥१५॥इत्युक्तप्रहितोदूतोधूम्राक्षोनापराक्ष सlधूम्राक्षगच्छहित्वमजपालंममाज्ञया ॥१६॥सेवांकुरुसमागच्छकबंधोयस्यपार्थिवः॥अन्यथाचन्द्रहासेनत्वांकरिष्येविकंधरम् ॥१७ ॥ रावणेनैवमुक्तस्तुधूम्राक्षोगरुडोयथा ॥ संप्राप्यतांपुरींरम्यांतवराजकुलंगतः ॥ १८ ॥ ददर्शयंतमेकंसअजपालमजावृतम् ॥ मुक्त केशंमुक्तकक्षनैकमुक्तक्रमद्वयम् ॥ १९ ॥ यष्टिस्कन्धरेणुभृतव्याधिभिःपरिवारितम् ॥ निहतामित्रशार्दूलंसर्वोपद्रवनाशनम् ॥ २० ॥ महामालिख्यनामानविनिघंतद्विषांगणम् ॥ स्रातंभुकंशुभस्थानेकृतकृत्यंमुनिंयथा ॥ २१ ॥ दृष्टादृष्टमनाग्राहधूम्राक्षोरावणोि तम्॥साक्षेपमजपालोऽपिग्रत्युक्त्वाकरणांतरम्॥२२॥प्रेषयामासधूम्राक्षंतःकृत्यंसमादधे॥ज्वरमाकारियत्वातुओवाचेदंमहीपतःि॥२३॥ गच्छलंकाधिपस्थानमाचरस्वयथोचितम्॥नियुक्तस्त्वजपालेनज्वरोराजञ्जगामह ॥ २४ ॥ गत्वाचकंपयामासगणंराक्षसेश्वरम् ॥ रा वणस्तविदित्वातुज्वरंपरमदारुणम् ॥ २६ ॥ प्रोवाचतिष्ठतुनृपस्तेनमेनप्रयोजनम् ॥ ततःसविज्वरोराजावभूवधनदानुजः ॥ २६ ॥ तेनैषनिर्मिताशांतिरजालेनधीमता ॥ सर्वरोगप्रशमनीसर्वोपद्रवनाशिनी ॥ २७ ॥ कार्तिकेशुकृपक्षस्यद्वादश्यांरजनीमुखे ॥ समु त्थितेंविनिद्रतुदेवेदामोदरेतदा ॥ २८॥ वेद्यतेरत्नमालाभीरम्येमालानुरंजिते ॥ जनयित्वानविष्णुहुत्वामंत्रैद्विजोत्तमैः ॥ २९ ॥ वर्द्धमानतरुत्थाभिर्दीपिकाभिर्डताशनम् ॥ कृत्वामहाजनःसर्वेनिीराजयेच्छनै ॥३०॥ पुष्पैरभ्यचिंतदेवंसमालव्धचन्दनैः ॥ बद् रेकर्डश्चैवत्रपुसैक्षुिभिस्तथा ॥ ३१ ॥ गन्धैःपुष्पैरलंकारैर्वत्रैरनैश्चपूजितैः ॥ तस्यैवानुमतांलक्ष्मीब्रह्माणंचण्डिकांतथा ॥ ३२ ॥ | १ नारदः-इ० पा० । २ वशम्-इ० पा० ।