पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रात्रैौप्रजागदेवमेकादश्यांसुरालये ॥ प्रभातेविमलेस्नात्वाद्वादश्यांविष्णुमर्चयेत् ॥ ५५ ॥ होमयेद्दव्याहंहव्यद्रयैधूतादििभः॥|उ०प०४ ततोविप्राभ्छुभान्स्नात्वाभोजयेदन्नावस्तरैः॥५६॥घृतदधिक्षौद्रकायैर्गुडधूपैःसमोदकैः ॥ यजमानोऽपिसंतुष्टस्त्वराहास्यविवर्जितः॥५७॥ एकादशादशाष्टौवापंचद्वेौवाकुरूत्तम ॥ अर्चयेचन्दनैधूपैःपुष्पैर्गन्धैजिोत्तमान् ॥ ५८ ॥ श्रदोक्तविधिनापार्थभोजयेद्भाग्यवान्यतीम् । आचांतेभ्यस्तोदद्यात्यागंयत्किश्चिदेवहि॥५९॥स्ववाचास्वमनोभीष्टपत्रपुष्पफलादकम् ॥ चतुरोवार्षिकान्मासान्नियमंयस्ययत्कृतम्॥ चरेत्॥एवंयआचरेत्पार्थसोऽनन्तंधर्ममाणुयात् ॥६२॥ अवसानेतुराजेन्द्रवासुदेवपुरींव्रजेत् ॥ यस्याविधैःसमाप्येतचातुर्मास्यव्रतंनृप ।। |॥६३॥ सर्भवेत्कृतकृत्यस्तुनपुनर्मातृकोभवेत्। योदेवशयनंपार्थमासंमासंसमाचरेत् ॥ ६४ ॥ उत्थानंचापिकृष्णस्यसहरेलॅकमाणु यात्॥ शृणोतिध्यायतिस्तौतिजुहोत्याख्यातियोनरः ॥६॥ विष्णोर्भक्तिपरांपार्थसगच्छेद्वैष्णवंपदम् ॥६॥ दुग्धाब्धिभोगशयने भगवाननन्तोयस्मिन्नेिस्वपितियत्रविबुध्यतेवा ॥ तस्मिन्ननन्यमनसामुपवासभाजांपुंसांददातिसुगगिरुडांगसंगी ॥ ६७ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेवशयनोत्थापनद्राशीव्रतवर्णनंनामसप्ततितमोऽध्यायः ॥ ७० ॥ ॥ ७ ॥ |॥ श्रीकृष्णउवाच ॥ ॥ पुरावभूवराजर्षिरजपालइतिश्रुतः॥ प्रार्थितःसप्रजाभिस्तुप्तर्वदुःखापनुत्तये ॥ १॥ दुःखापनोदकुरुभोव्याधि तानांनरेश्वर। एवमुक्तश्चिरंध्यात्वाकृत्वाऽयाधीप्रजागणान् ॥२॥ पालयामासदृष्टोऽसावजपालस्ततोऽभवत् ॥ तेनैषानिर्मिताशां तिर्नामानीराजताजने ॥ ३ ॥ तस्यास्तुपांडवश्रेष्ठलक्षणंवच्मितेशृणु ॥ राज्ञापुरोहितैःसार्द्धमनुष्ठयाविधानतः ॥ ४ ॥ तस्मिन्कालेवधूवा थरावणोराक्षसेश्वरः॥ लंकास्थितःसुरगणान्नियुनक्तिस्वकर्मसु ॥५॥ अखण्डमण्डलंचन्द्रमातपत्रंचकारह ॥ इन्द्रसेनापििचकेवार्युपांशुप्र मार्जकम् ॥६॥ वरुणंबद्धकर्मस्थंधनदंधनरक्षकम् ॥ यमंसंयमनेऽरीणांयुयुजेमंत्रणेमनुम् ॥ ७ ॥ मेघाश्छादन्तिनृपातेंदुमपुष्पादिपं क्तिषु ॥ सप्तर्षयःशांतिपराब्रह्मणासहसंस्थिताः॥८lयामिकामध्यकक्षायांगन्धर्वागीतत्पराःप्रेिक्षणीयेऽसरोढुंवाहविद्याधरावृताः॥९॥

६७॥