पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भोजनंचजयेद्यस्तुसस्नानंपौष्करंलभेत् ॥३२॥ कृत्वाप्रेक्षणकंदिव्यंगुज्यंसोऽप्रसांलभेत्। अयाचितेनप्राप्रतिवापीकूपेयथाफलम्। ॥३३॥पष्टकालेन्नभोज्येनस्थायीस्वर्गेनरोभवेत् ॥ पर्णेषुयोनरोभुतेकुरुक्षेत्रफलंलभेत्॥३४॥शिलायांभोजनान्नित्यंस्नानंप्रयागजंभवेत् । यामद्वयेजलत्यागान्नरोगैःपरिभूयते ॥ ३५ ॥ एवमादिव्रतेपार्थतुष्टिमायातिहेतुतः ॥ सुझेसतिजगन्नाथेकेशवगरुडध्वजे ॥ ३६ ॥ निवर्तन्तेक्रियाःसर्वाश्चातुर्वण्र्यस्यभारत ॥ विवाहव्रतबंधादिभूतसंस्कारदीक्षणम् ॥ ३७ ॥ यज्ञाश्वगृहवेशादिगोदानाचप्रतिष्ठितम् ॥ पूज्यानियानिकर्माणितानिसर्वाणिवर्जयेत् ॥३८॥ असंक्रांतंतुमासंदैवेपित्र्येचवर्जयेत् ॥मलिम्लुचमशौचंचसूर्यसंक्रांतिवार्जतम् ॥३९॥|} प्राप्तभाद्रपदेमासिएकादश्यांदिनेहरेः ॥ कटदानंभवेद्विष्णोर्महापूजांप्रवर्तयेत् ॥ ४० ॥ यएतदेवशायनंतत्रेदंकारणशृणु ॥ पुरातपःप्रभावेनतोषयित्वाहििवभुम् ॥ ४१ ॥ ममापिमानयत्यग्रार्थितोयोगनिद्रया ॥ निरीक्ष्यचात्मनोदेवारुद्धंलक्ष्म्याउरःस्थलम् ॥| |॥४२॥३शंखचक्रासेिमार्गाँधैर्वाहोप्यथवक्षसा ॥ अधोनाभेनिरुद्धंमेवैनतेयेनपक्षिणा ॥ ४३ ॥ मुकटेनशिरोरुकुंडलाभ्यांचकर्णकौ । ततोदावहंतुष्टोनेत्रयोःस्थानमादरात्॥४४॥चतुरो वार्षिकान्मासान्माऽश्रितासाभविष्यतिांयोगनिद्रपिमाहात्म्यंश्रुत्वापरातनंशुभम् ॥ ॥४५॥चकारलोचनावासमतोऽर्थमेयुधिष्टिर॥अहंचतांभावयित्वामानयामिनस्विनीम्॥४६॥योगनिद्रामहानिद्राशेषाभिज्ञायनेस्थितम् ॥ क्षीरोदधौचविध्यग्रेधौतपादःसमाहितः ॥४७॥ लक्ष्मीकरांबुजैरक्षेमृद्यमानपदद्वयः । तस्मिन्कालेऽपिमद्रकोपोमासांश्चतुरक्षिपेत्॥४८॥ व्रतैरनेकैर्नियमैःपांडवश्रेष्ठमानवः ॥ कल्पस्थायीविष्णुलोकंसव्रजेन्नात्रसंशयः ॥ ४९ ॥ ततोऽवबुध्यतेदेवःश्रीमाञ्छङ्गदाधरः ॥ कार्तिकेशुकृपक्षस्यएकादश्यांपृथक्कृणु ॥ ५९॥ मन्त्रेणानेनराजेन्द्रदेवमुत्थापयेद्विजः ॥ इदंविष्णुर्विचक्रमेस्वासनेचतदानृप ॥ ५१ ॥ समुत्थितेतदाविष्णौक्रियाःसर्वाःप्रवर्तयेत् ॥ महातूर्यरखेरात्रौभ्रामयेत्स्यंदनेस्थितम् ॥ ५२ ॥ उत्थितेदेवदेवेशेनगरेपार्थिवःस्वयम् ॥ दीपोद्रेककरेमार्गेनृत्यगीतजनाकुले ॥ ५३ ॥ यंदामोदरःपश्येदुत्थितोधरणीधरः ॥ तंप्रदेयंराजेन्द्रसर्वस्वर्गायकल्पते ॥ ५४ ॥ १ तद्वाक्यम्-इ०पा० ।।