पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शीरवृतौगलैस्तथा॥८॥समालभ्यशुभैर्गधैषैरलंकृतम् ॥पूजयित्वाकुंकुमायैत्रेणानेनपाण्डव ॥ ९॥ सुत्वियजगन्नाथ|उ०प०४ जगत्सुसंभवेद्म्॥िविबुद्धेन्वयिबुध्येतजगत्सर्वचराचरम् गृह्णीयान्नियमांस्ततः॥ ११॥ चतुरोवार्षिकान्मासान्देवस्योत्थापनावधि ॥ स्रीवानरोवामद्रकोधर्मार्थेसुदृढव्रतः ॥ १२॥ गृह्णीयान्नियः मानेतान्तधावनपूर्वकम् ॥ तेषांफलानिवक्ष्यामितत्कर्तृणांपृथक्पृथकू ॥ १३॥ मधुरस्वरोभवेद्राजापुरुषोगुडवर्जनात् ॥ तैलस्यवर्च | नात्पार्थसुंदरांग:प्रजायते ॥ १४ ॥ कटुतैलपरित्यागच्छत्रुक्षयमवाप्यात् ॥ मधूकतैलत्यागेनौभाग्यमतुलंभवेत् ॥ १५ ॥ पु| |ष्पादिभोगत्यागेनस्वर्गेविद्याधरोभवेत्। योगाभ्यासीभवेद्यस्तुसब्रह्मपद्माणुयात् ॥ १६॥ कटुकाम्लतिक्तमधुरक्षारकाषायमेवच ॥ यो वर्जयेत्सवैरूप्यंौर्गत्यंनाणुयात्वचित् ॥१७॥ तांबूलवनाद्रेगीरक्तकंठश्वजायते ॥धृतत्यागात्सुलावण्यंसर्वसिदिधुनर्भवेत् ॥ १८॥ फलत्यागचमतिमान्बहुपुषश्चजायते ॥ शाकपत्रानाद्रोगीअपवादोऽमलोभवेत् ॥ १९॥ पादाभ्यंगपरित्यागाच्छिरोभ्यंगाचपार्थिव । दीप्तिमान्दीकिरणेयक्षोद्रव्यपतिर्भवेत् ॥२०॥ दधिदुग्धतकनियमाहोलोकंलभतेनरः॥ इन्द्रातिथित्वमाप्रतिस्थालीपाकविार्जतात्॥ १॥२१॥ लभेतसंतर्तिदीर्घतापकस्यभक्षणात् ॥ भूमावस्तरशायीचविष्णोरनुचरोभवेत्॥२२॥सदामुनिःसदायोगीमधुमांसस्यवर्जनात्॥ निव्यधनरुजौजस्वीसुरामद्यविवर्जनात् ॥२३॥ एवमादिपरित्यागाद्धर्मस्याद्धर्मनंदन ॥ एकांतरोपवासेनब्रह्मलोकेमहीयते ॥२४॥ नमोनारायणायेतिजपतोनानंफलम्॥२६॥ पादाभिवंदनाद्विष्णोर्लभेद्रोदानजंफलम्॥विष्णुपादांबुसंस्पर्शात्कृतकृत्योभवेन्नरः॥२७॥ विष्णुदेवकुलेकुर्यादुपलेपनमर्चनम् ॥ कल्पस्थायीभवेद्राजासनरोनात्रसंशयः ॥ २८ ॥ प्रदक्षिणाशतंयस्तुकरोतिस्तुतिपाठकः ॥ हंसयुक्तविमानेनसचविष्णुपुत्रजेत्॥२९॥ गीतवाद्यकरोविण्णेगधर्वलोकमाणुयात् नित्यंशानिोदेनलोकान्यस्तुप्रोधत ॥३०॥ सव्यासरूपीभगवानविष्णुपुरंत्रजेत् ॥ पुष्पमालादिभिपूजांकृत्वाविष्णुपुरंत्रजेत् ॥ ३१ ॥नित्यस्नायनरायस्तुनरकंसनपश्यति । ॥६॥