पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भोजयेद्राणान्भक्यातेभ्योदद्याचदक्षिणाम् ॥ तथोपदेष्टारमपपूजयेद्वधभूषणैः ॥ ३२ ॥ तीनतंसमश्रीयात्पञ्चगव्यपुरसरम् || उ०प०४ एवंसमापयेत्सम्ययथोक्त मुत्तमम्॥३३॥ सर्वपापहरंपुण्यंप्रख्यातंभीष्मपञ्चकम्। मद्यपीयस्त्यजेमचंजन्मनोमरणतिकम्॥३४|| अ०७३ तद्भीष्मपञ्चकंत्यक्त्वाप्राप्तोत्यभ्यधिकंफलम्॥ ब्रह्मचर्यनश्चीत्र्वासुषोनैष्ठिकंवतम् ॥३५॥यत्प्रातिमहत्पुण्यंतत्कृत्वाभीष्मपंचकम्॥ गात्राभ्यंगशिरोऽभ्यंगंमधुमांसंचमैथुनम्॥३६॥ ब्रह्मलोकमवाप्तोत्यिक्त्वकभीष्मपञ्चकम्॥संवत्सरेणयत्पुण्यंकार्तिकेनचयद्रवेत् ॥३७॥ यत्फलंकार्तिकेनोकंभवेत्तद्भीष्मपञ्चके ॥ व्रतमेतत्सुरैसिद्धेकिन्नरैर्नागगुह्यकैः॥३८॥ फलंसमीहिंतंप्राप्यकृत्वाभ्यच्यंजनार्दनम्॥ पाप स्यप्रतिमाकार्यारोद्रवक्रातिभीषणा ॥३९॥ खङ्गहस्ताििवकृतासर्वलोकमयीनृप ॥ तिलप्रस्थोपस्थिाप्याकृष्णवत्राभिवेष्टिता ॥४०॥ करवीरकुसुमपीडाचलत्काधनकुंडला ॥ ब्राह्मणायप्रदातव्याकृष्णोमेप्रीयतामिति ॥४१॥ अन्येषामपिदातव्यंयत्कृत्वावसुवांछितम् । कृतकृत्यस्थिरोभूत्वाविरक्तसंयतोभवेत्॥४२॥शांतचेतानराबाधःपरंपद्मवायुयात् । नीलोत्पलदलश्यामश्चतुर्दश्चतुर्भुजः॥४३॥अष्ट पट्टकनयनःशंकुकूणोंमहास्वनः॥जद्विजिह्वस्तामस्योमृगराजतनुच्छदः॥ ४४॥चिंतनीयोमहादेवोयस्यरूपंनविद्यते । इदंभीष्मेण कथितंशरतल्पगतेनमे॥ ४५॥ तदेवतेसमाख्यातंदुष्करंभीष्मपंचकम् ॥ ब्रतंचराजशार्दूलप्रवरंभीष्मपश्धकम् ॥ ४६॥ यस्तस्मिस्तो ; पयेद्रक्यातस्मैमुक्तिप्रदोऽच्युतः॥ ब्रह्मचारीगृहस्थोवावानप्रस्थोऽथवायति ॥४७॥ प्राप्तोतिवैष्णवंस्थानंसत्कृत्वाभीष्मपञ्चकम् ॥ ब्रह्म हामद्यपःस्तेयीगुरुगामीसदाकृती ॥४८॥ मुच्यतेपातकात्सम्यकृत्वैकंभीष्मपञ्चकम् ॥ नास्माद्वतात्पुण्यतमवैष्णवेभ्योयतोव्रतम्। |४९ ॥ |अथास्तिोपितोवष्णुर्गुणांमुक्तिप्रोभवेत्॥श्रुत्वैतत्पश्यमानंतुपवित्रंभीष्मपंचकम्॥५०॥मुच्यतेपातकेभ्योवापाठकोवष्णुलोकभाक् धन्यंपुण्यंपापहरंयुधिष्ठिरमहाव्रतम् ॥ ५१ ॥ यद्रीष्मपञ्चकमितिप्रथितंपृथिव्यामेकादशीप्रभृतिपश्चदशनिरुद्धम् ॥ अन्नस्यभोजन निवृत्तिवाढमुष्मििनष्फलंदशतिपांडवाङ्गधन्वा ॥ ५२॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वाणश्रीकृष्णयुधिष्टरसंवाद्भीष्मपंचक ॥६९॥ नंतवर्णनंनामद्विसप्ततितमोऽध्यायः॥७२ ॥ ४ ॥ ॥ युधिष्ठिरउवाच॥ ॥ शङ्खचक्रगदापाणेश्रीवत्सगरुडासन ॥ ब्रूहिमेमछादः