पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उ०प० }॥||व्याजंचक्रेमहीनाथद्वादशार्धार्धलोचन । १४॥ बभूवब्राह्मणोवृद्रोजरापांडुरमूर्द्धजः ॥ अथचर्मतनुःकुब्जोयष्टिपाणिःसवेपथुः॥ १५ ॥| अ०६ उमापिचक्रेगोरूपंथूणुतत्पार्थयादृशाम् ॥ क्षीरोदतोयसंभृतायापुरामृतमंथने ॥ १६ ॥ पञ्चगावःशुभाःपार्थपञ्धलोकस्यमातरः॥ नंदासुभद्रासुरभीसुशीलावहुलाइति ॥ १७ ॥ एतेलोकोपकारायदेवानांतर्पणायच ॥ जमदग्भिरद्वाजवसिष्ठसितगौतमाः॥ १८॥ नगृहुःकामदाःपञ्चगावोदत्ता:सुरैस्ततः ॥ गोमयंरोचनामूत्रंक्षीरंदधृितंगवा ॥ १९ ॥ षडंगानिपवित्राणिसंशुद्धिकरणानेिच ॥ गोमयादुत्थितःश्रीमविल्ववृक्षशिवप्रियः ॥२०॥ तत्रास्तेपद्महस्ताश्रीश्रीवृक्षस्तेनसस्मृतः ॥ बीजान्युत्पलपद्मानांपुनर्जा तानेिगोम यात् ॥२१॥ गोरोचनाचमांगल्यापवित्रासर्वसाधिका। गोमूत्रागुलुर्जातःसुगंधप्रियदर्शनः॥ २२ ॥ आहारःसर्वदेवानांशिवस्यचि शेषतः ॥ यद्वीजंजगतकिश्चित्तज्ज्ञेयंक्षीरसंभवम् ॥२३॥ दधुःसर्वाणिजातानिमङ्गलान्यर्थसिद्धये॥घृतादमृतमुत्पन्नदेवानांतृप्तिकारणम् ॥ |॥२४॥ ब्राह्मणाश्चैवगावश्चकुलमेकंद्विधाकृतम् ॥ एकत्रमंत्रास्तिष्ठतिविरन्यत्रतिष्ठति ॥२५॥ गोषुयज्ञाप्रवर्ततेगोषुदेवाप्रतिष्ठिताः। गोषुवेदाश्समुत्कीर्णा:सषडंगपदक्रमाः ॥२६॥ शृङ्गमूलेगवान्नित्यंब्रह्माविष्णुश्वसंस्थितौ ॥ शृङ्गाग्रेसर्वतीर्थानिस्थावराणिचराणिच॥२७॥ शिवोमध्येमहादेवःसर्वकारणकारणम् ॥ ललाटेसंस्थितागौरीनासावंशेचषण्मुखः॥२८॥ कंबलाश्वतरोनागौनासापुटसमाश्रितौ। कर्ण योरधिनोंदेोचक्षुभ्यौशशिभास्करौ ॥ २९ ॥ तेषुवसवःसर्वेजिह्वायांवरुणस्थितः॥ सरस्वतीचकुहरेयमयुक्षौचगण्डयोः॥ ३० ॥ संध्याद्भयंतथेष्टाभ्यांग्रीवायांचपुरंदरः॥ क्षसिककुदेवोश्चाष्णिक्येव्यवस्थितौ ॥३१॥ चतुष्पात्सकलोधमॉनत्यंजंघासुतिष्ठति ॥ खुरमध्येषुगन्धर्वाःखुराग्रेषुचपन्नगाः ॥ ३२ ॥ खुराणांपश्चिमेभागेराक्षसाःसंप्रतिष्ठिताः॥ रुद्राएकादशापृष्टवरुणःसर्वसन्धिषु ॥ ३३॥ श्रोणीतटस्थापितरःकपोलेषुचमानवाः॥श्रीरपानेगवानित्यंस्वाहालंकारमाश्रिताः ॥३४॥ आदित्यारमयोवालापिण्डीभूताव्यवस्थि|"** ताः ॥ साक्षागाचगोमूत्रेगोमयेयमुनास्थिता॥३५॥ऋत्रिंशद्देवकोटोरोमकूपेव्यविस्थताः ॥ उद्रेपृथिवीसर्वासशैलवनकानना॥३६॥