पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चत्वारसागराओोक्तागायेतुपयोधराः ॥ पर्जन्यक्षीरधारासुमेषादुिव्यवस्थिताः॥३७॥ जूठरेगार्हपत्योऽग्दक्षिणार्टिििस्थतः । कंटे आहवनीयोऽसिभ्योऽग्रिस्तालुनिस्थितः॥३८॥ अस्थिव्यवस्थिताशैलमजासुक्रतवूस्थिताः ॥ ऋग्वेदोऽथर्ववेदश्वसामवेदयजु स्तथा ॥३९॥ सुरक्तपीतकृष्णादिगवांवर्णेच्यवस्थिताः ॥ तासांरूपमुमास्मृत्वासुरभीणांयुधिष्ठिर ॥ ४० ॥ संस्मृत्यतत्क्षणाद्वैौरीइयेष सदृशांतनुम् ॥ आत्मानंद्धेिदेवीधर्मराजशृणुष्वृताम्॥ ४१ ॥ षडुन्नतांचनिमांमंडूकाक्षींसुवालधिम् ॥ ताम्रस्तनींरौप्यकटिंसुरीं सुमुखींसिताम् ॥ ४२॥ सुशीलांचूसुतस्रांसुक्षीरांसुपयोधराम् ॥ गोरूपिणीमुमांस्पृधास्वामिनीतांसवत्सकाम्॥४३॥चर्ययाप्रतरंदृष्ट महादेवःस्वचेता ॥ शनैःशनैर्ययौपार्थविप्ररूपमिहाश्रमम् ॥ ४४॥ दत्त्वाकुलपतेःपार्श्वभृगोस्तांगांन्यवेदयत् ॥ तपस्विनांमहातेजास्तां चसर्वेषुपांडव ॥ ४५॥ न्यासरूपांदौधेतुंरक्षित्वातदिनद्वयम् ॥ यावत्स्रावाइतस्तीत्र्वाजंबूमार्गावयाम्यहम् ॥ ४६॥ रिक्षष्यामति ज्ञातेमुनिभिसुरभीमिमाम् ॥ अंतमिगमद्देवःपुनव्र्याघ्रोबभूवह् ॥ ४७॥ वत्रचक्रनखोद्वीज्वलपिगललोचनः ॥ जिह्वाकरालवदनोजे हालांगूलदारुणः॥ ४८॥ संप्रायादाश्रमपदंतांचधेतुंसवत्सकाम् ॥ त्रासयामासतांदेवसुनीनांदिक्ष्ववस्थिताः ॥४९॥ ऋषयोऽपिसमाक्रां १ताआर्तनादंप्रचक्रिरे ॥ हाहेत्युचैकेचिदूचुहुंकारैस्तथापरे ॥ ५० ॥ तालास्फोटान्ददुकेचिद्वयात्रंदृष्टातिभैरवम् ॥ सापिहंभारखांश्चक्रे रुत्लुत्यसवत्सका ॥ ५१ ॥ तस्याव्याघभयार्तायाःकपिलायायुधिष्ठिर ॥ पलायंत्याशिलामध्येक्षणंक्षुरचतुष्टयम् ॥५२॥ व्याघ्रवत्स क्योस्तत्र्वंदितंसुरकिन्नरैः॥ दृश्यतेऽतीवसुव्यक्ततद्द्यपिचतुष्टयम् ॥९३॥ सजलंशिवलिंगुंचांभोस्तीर्थतदुत्तमम् ॥ यस्संस्पृशात राजेन्द्रसगोवध्यांव्यपोहति ॥ ६४ ॥ तत्रस्रात्वामहातीर्थजंबूमार्गेनराधिप । ब्रह्महत्यादिभिःपापैर्मुच्यतेनात्रसंशयः ॥ ५५ ॥ ततस्तेमुन यञ्जकुद्धाब्रह्मदत्तांमहास्वनाम् ॥ जत्रुर्घटांसुरैर्दत्तांगिरिकंद्रपूरणीम् ॥६॥ शाब्देनतेनव्याघ्रोऽपिमुक्त्वागावंसवत्सकाम् ॥ विप्रैस्तत्र कृतंनामढुंढागिरिरितिश्रुतिः ॥ ५७ ॥ तंप्रपश्यंतियेपार्थतेरुद्रानात्रसंशयः ॥ अथप्रत्यक्षतांश्रेष्ठस्तेषादेवोमहेश्वरः ॥ ५८ ॥ शूल पाणित्रिपुराकाममोवृषभेस्थितः ॥ उमासहायोवरदःसस्वामीसविनायकः ॥ ५९ ॥ सनंदिःसमहाकालसगीसमनोहरः ॥ वीर