पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मातैडोमंडलज्योतिरमिश्मिर्जनेश्वरः॥१७॥ प्रभाकरसप्तसप्तिस्तराणःसरिणःखगः ॥ िदवाकरोदिनकरसहस्रांशुर्मरीचिमा ॥ १८ ॥ |पद्मप्रबोधनःपूषाकेिरणमेिरुभूषणः ॥ निकुंभोवर्णभदेवसुग्रीतोऽस्तुसदामम ॥ १९ ॥ लक्ष्मीश्रीःसंपदापद्मामाविभूतिर्हरिप्रिया ॥ १|पार्वतीललितागोरीउमाशंकरवल्लभा ॥२०॥ गायत्रीप्रकृतिःसृष्टिःसावित्रीवेधसोमता। राज्ञीभानुमतीसंज्ञानित्यभाभास्करप्रिया ॥२१ ॥ इतिपद्मनाभशंकरपितामहाकादिसप्रियान्पूज्य ॥ दत्वादत्वादानंभुक्त्वाचांतेव्रजेद्धेश्म ॥२२॥ द्वादश्यांचरनिरोत्रतमेतद्भक्तिभावितं लोके।भवतियशोधनभागीसंततिमान्वगतसंतापः॥२३॥ हरिहरहिरण्यगर्भप्रभाकराणांक्रमेणलोकेषु ॥ भुक्त्वाभोगान्विपुलानथयो। गनिवृतोभवति ॥ २४ ॥ स्त्रीपुंसोर्यद्वियुग्मंपुरुषोवायद्भिसमाचरतिकश्चित् ॥ नारीवाव्रतमेतचीत्र्वायात्यालयविष्णोः ॥ २५ ॥ इति श्रीभविष्मापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेहिरहहिरण्यगर्भप्रभाकराणामयिोगव्रतंनामाष्टषष्टितमोऽध्यायः॥६८॥ ॥ छ ॥ युधिष्ठिरउवाच ॥ अक्षौहिण्योदशाष्टौचमद्राज्यार्थेक्षयंगताः ॥ तेनपापेनमेचित्तेजुगुप्सातीववर्तते ॥ १ ॥ तवब्राह्मणरा जन्यवैश्यशूद्रादयोहताः ॥ भीष्मद्रोणकलिंगादिकर्णशाल्यसुयोधनाः ॥ २ ॥ तेषांवधेनयत्पापंतन्मेमर्माणिकुंतात ॥ पापप्रक्षालनं कश्चिद्धर्मब्रूहिजगत्पते ॥ ३ ॥ श्रीकृष्णउवाच ॥ सुमहत्पुण्यजननंगोवत्सद्वादशीव्रतम् ॥ अस्तिपार्थमहावाहोपांडवानांधुरंधर ॥ ४॥ ॥ युधिष्ठिरउवाच ॥ केयंगोद्वादशीनामविधानंतत्रकीदृशम् ॥ कथमेषासमुत्पन्नाकस्मिन्कालेजनार्दन ॥ ५ ॥ एतत्सर्वहरेबूत्रिाहिमां नरकार्णवात् ॥६॥ श्रीकृष्णउवाच ॥ पुराकृतयुगेपार्थमुनिकोटिसमागता ॥ तपश्चचारविपुलंनानाव्रतधरागिरौ ॥७॥ हर्षेणमहता विष्टादेवदर्शनकांक्षया॥जंबूमा महापुण्येनानातीर्थविभूषिते॥८॥परियासिद्धारभ्येतंदुलिकाश्रमे॥टंििरििवख्यातेउत्तमेशिखरनृ; प॥९॥ तपसारण्यमतुलंदिव्यूकाननमंडितम्। वसिष्ठशुक्रांगिरसक्रतुद्दादिभिर्तृतम्॥१०॥वल्कलाजिनसंवीतैर्भूगोराश्रममंडलम् ॥ नानामृगगणैर्जुष्टशाखामृगगणैर्युतम् ॥ ११ ॥ प्रशांतसिंहहरिणंवस्तुसर्वगतदुमम् ॥ गहनंनितंरम्यंलतासंतानसंकुलम् ॥ १२ ॥ १टाभिरिति-इ०पा० ।