पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|इतश्रुत्वासनृपतिश्चाहूयस्वसुतांतदा ॥ तस्यैसमप्र्यतांपश्चात्सद्विजोगेहमाययौ ॥ १४ ॥ सुदेवस्तुनिशीथेवैरमणींप्राहनिर्भयः ॥ कुतस्तेमनउद्विग्रंसत्यंकथयमेसखि॥१५॥ साहमेटद्येनित्यंसुदेवब्राह्मणोत्तमः॥ उषितस्तद्वियोगेनव्याकुलाहंसासखे ॥ १६॥ सुदेव श्राहभोऽसुधुयतेिब्राह्मणोत्तमम् ॥ समर्पयामितत्वंमेकंद्दासवदस्वभोः ॥ १७॥ साहतेसर्वदादासीभवामिद्विजभामिनि ॥ इतिश्रुत्वा सुदेवस्तुमुखान्निष्कृष्ययंत्रकम् ॥ १८ ॥ पूर्वदेहत्वमापन्नस्तयासाद्वैतदारमत् ॥ चतुर्मास्याभवद्वर्भस्तस्मिन्कालेतुभोनृप ॥ १९॥ अमात्यतनयोविग्रंस्त्रीरूपंप्रतिमोहितः ॥ तदामरणसंपत्रंज्ञात्वातंमदनालसम् ॥ २० ॥ मंत्रीस्नेहाचवहुधासंचिंत्यदृदिपंडितैः ॥ तस्मै| समर्पयामासतांनारीमंत्रसंभवाम् ॥२१ ॥ साहभामात्यतनयत्रिमासंतीर्थमंडले ॥ संस्नाहितर्हिमेयोग्ग्रेोभविष्यसितथाकुरु।॥२२॥तथा। मत्वामंत्रिसुतोनम्रामामदनलः ॥ तीर्थातरंगतोऽपिसुदेवस्तस्ययोषितम् ॥ २३॥ भूपकांतिकामवशांचालिलिंगसकामुकः । सातुगर्भद्धाराशुद्विमासस्यद्विजेनवै ॥ २४ ॥ सुदेवोमानुषोभूत्वामूलदेवगृहंययौ ॥ सर्वनिवेदयामासयथाजातंनृपगृहे ॥ २५ ॥ मूलदे वःप्रसन्नात्माशशिनंनाममित्रकम् ॥ विंशद्वर्षतरंकृत्वास्वयंवृद्धस्यरूपवान् ॥ २६॥ राज्ञेनिवेद्यतत्सर्ववधूमेदेहिभूपते ॥ तदातुसनृपोभी त्यातंप्राहश्लक्ष्णयागिरा ॥ २७ ॥ मंत्रीराजकरोनामतत्पुत्रोमदनालसः ॥ दृष्टातववधूरम्यांमुमोहमरणेोन्मुखः ॥ २८॥ स्वपुत्रस्याव योगेनसमंत्रीचतथेदृशः ॥ तथाहंब्राह्मणान्वृद्धान्पृष्टातस्मैचतांददौ ॥ २९ ॥ यथाप्रसन्नोद्दिभवान्कुरुत्वंचतथाविधम् ॥ मूलदेवस्तुनृपातें बहुधाद्रव्यसंयुताम् । स्वयंचकारराज्यवैब्रह्मदोषविवर्जितः ॥३२॥ शीतुभूपतेःकन्यांगृहीत्वास्वगृहंययौ। सुदेवस्तुतदादुःखीमूलदे वमुवाचह् ॥ ३३॥ मदीयेयंनृपसुताभोगपत्नीमहोत्तमा ॥ तच्छुत्वामूलदेवस्तुविस्मितःसतथाकरोत् ॥३४॥ इत्युक्त्वानृपतिप्राह वैतालेोरुद्रकिकरः ॥ कस्मैप्राप्तानृपसुताधर्मतस्तद्वदस्वमे ॥ ३५ ॥ राजोवाच ॥पितृमात्राज्ञयापुत्रीदेवानांसन्मुखेस्थिता। यस्मैनि वेदितातस्मैसायोग्याधर्मतःसदा ॥ ३६॥ शात्रेषुकथितदेवस्रीरत्नंसर्वदैवहैि। यथाक्षेत्रंभुविख्यातंबीजमन्येनरोपितम् ॥ ३७ ॥ तत्क्षे |३