पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| | -||#कृषिकारस्यबीजदत्तस्यनैवह ॥ तस्माद्वैराजतनयाशशिनंरयिष्यति ॥३८॥ सुदेवस्यैवैतनयायोग्यत्हिगमिष्यति ॥ तितेकथितं: ॥२०॥|}देवयथाशान्नेषुभाषितम् ॥ ३९ ॥ िकंकृतंमंत्रिपुत्रेणतथैवकथयस्वमे ॥ इतिश्रुत्वासोवाचसपुत्रमद्भनालसः ॥ ४० ॥ वृंदावनंशुभं प्राप्यराधाकुंडेसमागतः ॥ सस्नात्वाबहुलाष्टम्यांतत्पुण्येननृपोत्तम् ॥ ४१॥ भस्माद्भवत्पापंपेनमोहत्वमागतः। स्मृत्वासट्टदिगो विंदंतुष्टावक्ष्ण यगिरा।॥ ४२ ॥ ॥ मदनालसउवाच ॥ ॥ नमस्तेद्याधिवेकृष्णदेवत्वयेदंततविश्वमंभोश्रूिपम् ॥ त्वयेकेनलीलार्थ तोदेवदेवप्रियाराधयासार्द्धमेतदिगुप्तम्॥४३॥ जगत्यन्तकालेत्याकालमूत्यार्जगत्संढर्तवनमस्तेनूमस्ते। मदीयाचबुद्धिर्टीकशशुदाय, थास्यात्तथैवेशीघ्रकुरुत्वम्॥ ४४ ॥ इतिस्तोत्रप्रभावेनदेवदेवेनमोचिता ॥ कामपाशात्तस्यबुद्धिःसक्षत्रीगृहमाययौ ॥४५॥रमणस्वांस मार्लग्यननन्दमुदितोनृप ॥विप्रदोषावनाशायदादांचंत्यबुद्धिमान् ॥४६॥ सुदेवंससमाहूयस्वांस्वसारंददौमुदा ॥ सुदेवस्तस्यभगिनींक्ष त्रियस्यमदातुराम् ॥४७॥ धर्मेणोद्वाह्यस्वंगेहंप्राप्तवान्कामूकिंकरः॥ इतेिकथितंभूपचरित्रंतस्यधीमतः ॥ ४८ ॥ मूलदेवस्यविप्रस्यत । थान्यत्कथयाम्यहध्॥४९॥इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेचतुर्दशोऽध्यायः१४॥ ॥ मृतउवाच ॥ ॥ प्रशास्यभूपतिंशुछंवैतालोरुद्रकिंकरः॥ पुनराख्यानकंविप्रवर्णयामाससुंदरम् ॥ १ ॥ कान्यकुब्जेमहाराजब्राह्मणोदा। नशीलकः ॥ बभूवसत्यसंधश्चदेवीपूजनतत्परः॥२ ॥ प्रतिग्रहेणयद्रव्यंतेनदानमंचकरत् ॥ कदाचितुशरत्कालेनवदुर्गाव्रतंह्यभूत् ॥३॥ नादानतोद्रव्यंतदचिंतातुरोऽभवत् ॥ िकंकर्तव्यंमयाचाद्ययेनद्रव्ययुतोह्यहम् ॥ ४ । कन्यनिमंत्रिताश्चाद्यकताभोजयाम्यहम् ॥ इतिशोकसमायुक्तस्तदादेवीप्रसादतः॥५॥ मुद्रःपंचतदाप्राप्तास्ताभिर्वतमचीकरत् ॥ निराहारव्रतंतेनकृतंतुनवमाह्निकम् ॥६॥ तेनव्रत प्रभावनमृतोदेवत्वमागतः॥जीमूतकेतुरितिचसोभूद्विद्याधराधिपः ॥७॥हिमाचलगिरौरम्येपुरेविद्याधरेशुभे ॥ उवासकतिचिद्वर्षान्दिव्यभोग प्रभोगवान् ॥ ८ ॥ तत्रकल्पदुनित्यंपूजयामासभक्तितः ॥ तेनवृक्षप्रभावेनजातःपुत्रोमहोत्तमः ॥९॥ कलासर्वेषुनिपुणोनाम्राजीमूतवा हनः॥ सवैपूर्वभवेराजन्मध्यदेशेमहोत्तमे ॥ १० ॥ क्षत्रियश्शूरसेनाख्योवभूवसुधाधिपः॥ एकदामृगयाकेलिलोलुपःसमहीपति॥११॥