पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०ए०||सगत्वानृपतिप्राहपंचलक्षधनंमम ॥ गृहाणचौरमोक्षार्थेम्रियतेन ॥ ३३ ॥ विहस्याह्नृपस्तवैचोरोऽयंधनलुठकः ॥ प्रः श्रुत्वानिराशोऽभूत्सचौरोमरणेगतः ॥ झाल्यारोपणकालेतुप्राक्प्रहस्यततोऽरुदत् ॥ | स्यैदतंवदिव्यंभुक्तिमुक्तिफलप्रदम्॥३७॥इत्युक्त्वासतुभूपालंपुनःाहविहस्यतम्॥किंकारणेनचौरोसौप्राक्प्रहस्यतोऽरुदत्॥३८lराजो वाच॥ मदर्थेसुंदरीनारीस्वप्राणादातुमुद्यतातस्यैकिंचप्रदातव्यंभयात्न्नेहरूपिणा॥३९॥ अतोरोदितवान्पश्चाद्धसनेकारणं शृणुधून्योऽ यंभगवान्कृष्णेयस्यलीलयमीदृशी॥४०॥अधर्मिणेचनार्कस्यफलंदातुंसमर्हसि॥धर्मिणोनरकस्यैवफलंतस्मैनमोनमः॥४१॥अतःसहासितः पूर्वमोहितोहरिलीलया॥इतिश्रुत्वा वैतालोहरेःारणमुत्तमम्॥४२॥वाक्यंतेनकृतंशूल्यामतोजविताञ्छुचिः॥४३॥ इतिश्रीभविष्येमहापु राणेप्रतिसर्गपर्वणिचतुर्युगसण्डापरपर्यायेकलियुगीयेतिहासमुचयेत्रयोदशोऽध्यायः१३॥॥मृतउवाचभृगुवर्यमहाभागवैतालोनृपम वीत्राजन्पुष्पावतीरम्यानगरीतत्रभूपतिः१lसुविचारइतिख्यातप्रजापालनतत्परः॥चंद्रप्रभातस्यपत्नीरूपयौवनशालिनी॥॥ तस्यां जातासुताद्वीनामाचंद्रावलीमता । कदाचित्स्वालिभिसाविपिनंकुसुमाकरम्॥३॥ आयौतत्रवैविग्रंसुदेवंसादर्शह ॥ मोहिताचाभव देवीविप्रेपिपतित:क्षितौ॥४॥कामवाणव्यथांप्राप्यगतप्राणइवाभवत्तस्यांगतायांसदनेद्वौवप्रौतत्रचागतौ॥५॥मूलदेवःाशीनामातत्र} विद्याविशारदौ। तथागतद्विजंदृष्टारूपयौवनशालिनम् ॥६॥ पप्रच्छकारणंसवयेनमोहंत्वमागतः॥प्तश्रुत्वारोदनंकृत्वासर्वतस्मैन्यवेदयत्। |॥ ७ ॥ कृपालुर्युवदेवस्तुत्वंस्वगेहमवाप्तवान् । गृहेजप्त्वामहामंत्रंचामुण्डावीजसंयुतम् ॥ ८॥ कृतवान्गुटिकेचोभेसुदेवायसमार्पयत् । एकयासुंदरीकन्याद्वादशाब्दमयीशुभा ॥९॥ द्वितीययामहावृद्धोमूलदेवस्तदाभवत् ॥ द्वौगतौराजसदनेनृपमाशीर्भिरच्यतम्॥ १०॥ | । हेतुंनिवेशयामासतच्छ्णु ष्वमहामते ॥ नगरेतांत्रिंकराजन्मद्वेहंसुंदरोपमम् ॥ ११ ॥ विलापध्वजनामावैराज्ञासंलुठितंबलात् ॥ पलायितौसुतः पत्नीतावन्वेटुंसमाययौ ॥ १२ ॥ इयंवधूर्महाराजममतत्पुत्रभाविनी ॥ यावदहंनगच्छमिस्वगेहेरक्षधर्मतः ॥ १३ ॥