पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तयाहृतम् ॥ ८ ॥ सप्तपत्योऽभवंस्तस्यचतुर्वर्णस्योंषितः ॥ तासांमध्येभूदासीतस्यचौरस्यवछभा ॥ ९ ॥ नृपदुर्गसमोगेोर चितस्तेनरक्षसा ॥ भूतलेगुप्तरूपश्चनरबुद्धिविमोहनः॥३०॥ चरितंबहुधाद्रव्यंगतेंसंस्थापितंबलात् ॥ तदातेव्याकुलाराजञ्जनाराजानमबु वन् ॥११॥ त्यजामनगरींभूपचौरविन्नकरीतव ॥ इतिश्रुत्वासभूपालोरक्षिणः शत्रसंयुतान् ॥ १२॥ स्थापितान्नगरेतस्मिश्चौरहिंसापराय |णान्॥ आज्ञाप्यसयौंगेहतैस्तुश्रुत्वातथाकृतम्॥ १३॥ राक्षस्यामाययासर्वेमोहितारक्षणस्तदा ॥ चरेणहूधाद्रव्यंट्टतंचधनिनांवला त् ॥ १४ ॥ पुनस्तेप्रययुर्भूपंरणधीरंसमोरयन् ॥ श्रुत्वातुविस्मितोराजास्वयंनगरमागतः ॥ १५ ॥ अर्धरात्रेतमोभूतेसचौरोनृपमा गतम्॥ज्ञात्वाब्रवीचराजानंकोभवानत्रचाप्तवान्॥१६॥नृपोऽब्रवीदहंचौरश्चोदितार्थः समागतः॥यास्यामिधनिनांगेहेभवान्मेवचनंकुरु॥१७॥ मयासाचबहुधाद्रव्यंहरसुखीभव ॥ तथामत्वातुबहुधाचौरेणधनमादृतम् ॥ १८ ॥ गर्तमध्येगतोरात्रौस्थापयित्वानृपंबहिः ॥ एतस्मिन्नेवतत्पत्नीनृपदासीवरांगना।॥ १९॥ भूपतिंप्राहभोराजन्गच्छशस्विकंगृहम् ॥ चौरोऽसौहित्वदर्थेचमृत्युंकुर्वन्गृहंगतः ॥२०॥ इत्युक्त्वासातुभूपायमार्गभेदमदर्शयत् ॥ नृपोऽपस्वगृहंप्राप्यप्रभातेविमलेरवौ।॥ २१ ॥ आयौसेनयासार्दयत्रचौरस्वयंस्थितः ॥ चौरोऽपिभयमासाद्यवादारंनामराक्षसम् ॥ २२ ॥ संपूज्यवर्णयामासयथाजातंतथाविधेि ॥विहस्याहचरक्षस्तंत्वयामेभोजनंकृतम्॥२३॥ आक्रांतः सचभूपालोरक्षसाविकलीकृतः॥ २५॥ तदाचौरस्वयंप्राप्यभूर्तिप्राहरोषतः ॥ पलायनंनभूपस्योग्यंधर्मजनस्यवै ॥२६॥ इतिश्रुत्वानृपथैवतूर्णमागत्यतत्रह ॥ ध्यात्वादेवीमहाकालींलब्वामंत्रमूोत्तमम् ॥ २७ ॥ रक्षसासहतद्वर्तभस्माद्भवत्क्षणात् ॥ निगडैस्तंबबंधाशुचौरैनगरलुठकम्॥२८॥ तथासर्वधनान्येवत्रीभिस्ताभिःसमाययौ। राज्यस्थानंसमासाद्यदुर्गतिस्तस्यचाभवत्॥२९॥ पटाताडितेनैवशाब्देनचगृहेगृहे ॥ ज्ञापितंकारणंसर्वतचौरस्यवधस्यतैः ॥ ३० ॥ तद्दिनेनगरेतस्मिन्भ्रामितागर्दभोपरि ॥ धर्मध्वज गृहद्वारेसचौरोहिसमागतः ॥ ३१ ॥ तस्यरूपंसमालोक्यमुमोहसुखभविनी ॥ पितरंप्रादुःखार्तीचौरंमोचयसत्वरम् ॥ ३२ ॥