पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०|पिस्वराष्ट्रषुतस्थुःसर्वेयथापुरा ॥ सुरैरपिमुनेस्तस्यदेवर्षेमहिमाऽभवत् ॥ २१ ॥ तसर्वलोकानांभवायसतोत्थतः ॥ कर्म |णामनावाचाशुभान्येवसमाचरत् ॥२२॥ काष्ठकुडवशिलाभूतऊर्वाहुर्महातपाः ॥ ब्रहोत्तरंनामतपस्तेपेसुनियतव्रतः ॥ २३ ॥ उ०प योगाभ्यासप्रयत्नस्यमाहिष्मत्यापतिप्रभुः॥२५॥एकादाहुतमभ्येत्यकार्तवीर्योर्जुनोनृप ॥ शुश्रूषविनयंचदिवारात्रमतंद्रितः॥२६॥ गात्रसंवाहनंपूजांमनसाचंतितंतथा ॥ संपूर्णेनियमेवृत्तेदृढतुष्टयासमन्वितः ॥ २७ ॥ तस्मैददौवरान्पुष्टांश्चतुरोभूरितेजसः ॥ पूर्ववाहुसहस्रतुसवत्रेप्रथमंवरम्॥२८॥ अधर्माधीयमानस्यसद्भिस्तस्मान्निवारणम् ॥ धर्मेणपृथिवींत्विाधर्मेणवानुपालनम् ॥ २९॥ संग्रामान्सुबहूजित्वाहत्वावीरान्सहस्रशः॥ संग्रामेयुध्यमानस्यवोमेस्याद्धरेःकरात् ॥ ३० ॥ तेनदुष्टनलोकेऽस्मिन्दतंराज्यंमहीतले ॥ कार्तवीर्यस्यकैतेययोगाभ्यासंसविस्तरम्॥३१॥चक्रवर्तिपदंचैवअष्टसिद्धिसमन्वितम् ॥ तेनापिपृथिवीकृत्स्नासप्तद्वीपासपर्वता ॥३२॥ समुद्राकरवतीघर्मेणविधिनाजिता ॥ तस्यबाहुसहसंतुप्रभावाकिलधीमतः ॥ ३ ॥ यागाद्भोजचैवप्रादुर्भवतिमायया। दायज्ञसहस्राणितेषुद्वीपेषुसप्तसु ॥ ३४॥निरर्गलानवृत्तानिस्वयंतेतस्यपाण्डव ॥ सर्वेयज्ञामहाबाहोप्रसत्राभूरिदक्षिणाः ॥ ३५ ॥ सर्वेकाधनवेदिक्याःसर्वेयूपैश्चकाञ्चनैः ॥ सर्वेदेवैर्महाभागैर्विमानस्थैरलंकृताः ॥ ३६ ॥ गंधर्वैरप्सरोभिश्चनित्यमेवोपशोभिताः ॥ तस्यज्ञेजगुर्गाथांगंधर्वांनारदस्तथा॥३७॥ चरिराजसिंहस्यमहिमाननिरीक्ष्यसे ॥ तर्नकार्तवीर्यस्यगतियास्यसिपार्थिव ॥३८॥ यज्ञेनैस्तपोभिर्वाविक्रमेणश्रुतेनच ॥ द्वीपेषुसप्तसुसवैखङ्गचर्मशरासनी ॥ ३९ ॥ व्यचरच्छचेनवद्योवैदूरादारादपश्यत ॥ अनष्टद्रव्यताचास्यनशोकोनचवैकृमः ॥ ४० ॥प्रभावेनमहीराजप्रजाधर्मेणरक्ष्यच ॥ पञ्चाशीतिसहस्राणिवर्षाणवैनराधिप ॥ ४१ ॥ समुद्रवसनायांसचक्रवर्तीवभूवह ॥ सएखपशुपालोभूत्क्षेत्रपालसएच ॥ ४२ ॥ सएवृष्टयांपर्जन्योयोगत्वादर्जुनोभवत् ॥ ||५ सवैवाहुसहत्रेणज्याघातकठिनत्वचा॥ ४३॥वातिरामसहस्रणक्षोभ्यमाणेमहोदधौ। सह्निनागमनुष्यैस्तुमाहिष्मत्यांमहाद्युतिः॥ ४४॥