पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्कोटहेसुतान्नित्वापुरितत्रन्यवेशयेत् ॥ सवैपत्नींसमुद्रस्यप्रावृट्टालेंबुजेक्षणाम् ॥४५॥ क्रीडतेचमदोन्मत्तप्रतिस्रोतश्चकारह ॥ ललेि ताक्रीडतातेनफलनिष्पन्दमालिनीम्॥ ४६॥ ऊमधुकुटिमत्येवशंकितास्येतिनर्मदा ॥ तस्यबाहुसहस्रणक्षोभ्यमाणेमहोदधौ।॥ ४७ ॥ /भवंत्यालीननिश्चेष्टाःपातालस्थामहासुराः॥ तूष्णीकृतामहाभागलीनहीनमहामतिः ॥ ४८ ॥ चकाराडोलयत्तादोःसहत्रेणसागरम् ॥ क्रांतानिश्चलमूदनोबभूवुश्चमहोरगाः॥ ४९॥ सायाहेकदलीखण्डान्निधातास्मिहताइव ॥ सर्वेविद्याधनुजतासुतितंपञ्चाभेशरैः ॥५०॥ लङ्काधिपंमोहयित्वासवलंरावणंषलात् ॥निर्जित्यवशमानीयमाहिष्मत्यांबवंधच ॥ ५१ ॥ ततोभ्येत्यपुलस्त्यस्तुअर्जुनसंप्रसादयन् ॥ मुमोचरक्षौलस्त्यंौलस्त्येनानुगामिना॥६२॥ तस्यवाहुसहस्रस्यबभूवज्यातलस्वनःाक्षुधितेनकदाचित्प्रथितचित्रभानुना॥९३॥ सप्तद्वीपांचित्रभानोऽप्रादाद्रिक्षांमहीमिमाम् ॥ कुंडेशायस्ततोऽद्यापिदृश्यतेभगवान्हरिः ॥ ५४ ॥ निंबादेत्यश्चप्रत्यक्षोजाग्रतस्तस्य वेश्मनि॥वभूवदुहिताहेतोःशारदोऽद्यािितष्ठति॥५॥ सएवंगुणसंयुक्तोराजाभूदर्जुनोभुवि ॥ अनषस्यप्रसादेनयोगाचार्यस्यपांडव ॥५६॥ तेनेयंवरलब्धेनकार्तवीर्येणयोगिना ॥ प्रवर्तितामत्र्यलेोकप्रसिद्धाह्यनघाष्टमी ॥ ५७ ॥ अर्घपापंस्मृतंलोकेतचापित्रिविधंभवेत् ॥ यस्माद्धंनाशयतितेनासावनघास्मृता ॥ ५८ ॥ तस्याष्टगुणमैश्वर्यविनोदार्थविभाव्यते ॥ आणिमामहिमाप्राप्तिप्राकाम्येमहिमा तथा ॥ ५९ ॥ ईशित्वंतचाशत्वंचसर्वकामावसायेिता ॥ इत्यष्टौयोगसिद्धस्यसिद्धयोमोक्षलक्षणाः ॥ ६० ॥ समुत्पन्नाद्त्तक स्यलोकेप्रत्ययकारकाः ॥ यात्रासमाप्तौसंगृह्ययदघानितथैववा ॥ ६१ ॥ जगत्समस्तमनघंकुर्यादस्मादतोनपा ॥ मदंशोमद्रतप्राणोलो केस्मिभृतकोद्विजः॥६२॥ युधिष्ठिरउवाच। कीदृशंपुण्डरीकाक्षसवैराजाजिनाव्रतम् ॥६३॥ चक्रेवात्रिषुलकेषुकैमैत्रैसमयैश्चकैः ॥ कस्मिन्कूलेतिथौकस्यामेतन्मेषद्केशव ॥६४॥श्रीकृष्णउवाच ॥ कृष्णाष्टम्यांमार्गशीर्षदांपत्यंदर्भनिर्मितम् । अनर्धचानघांचैवडू पुत्रैसमन्विताम् ॥६॥ पुराकृतीकृतंशांतंभूमिभागेस्थितंशुभम् ॥ स्रात्वैवमर्चयेत्पुष्पैःसुगन्धैर्युधिष्ठिर।॥६॥ ऋग्वेदोक्तक्रचाि १ घृत्तकः-३० पा० ॥