पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृष्णाष्टमीव्रतामदशिवभावतात्मासत्याशानैरुतिनामयुतैरुपोष्य ॥ कृष्णान्ददातिकलशान्सतिलान्नयुक्तान्योसौप्रयातिपदमुत्तममिन्दु मौलेः ॥ ३१ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्टिरसंवादेकूष्णाष्टमीव्रतवर्णनंनामसप्तपंचाशत्तमोऽप्यायः ॥५७॥ |॥ ४ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ । ब्रह्मपुत्रोमहातेजाअविनाममहानृषिः ॥ तस्यपत्नीमहाभागअनसूयापातव्रता ॥ १ ॥ तयोःकालेनमहताजातःपुत्रोमहातपाः ॥ दत्तोनाममहायोगीविष्णोरंशोमहीतले ॥ २ ॥ द्वितीयोनामलोकेस्मिन्ननघश्चोतविश्रुतः ॥ तस्यभार्यानदीनामबभूवसहचारिणी ॥ ३॥ अष्टपुत्राजीवत्सासर्वब्राह्मगुणैर्तृता ॥ अनयोर्विष्णुरूपेणलक्ष्मीश्चैवानदीस्मृता ॥ ४॥ एवंतस्यसभार्यस्ययोगाभ्यासरतस्यवा ॥ आजग्मुःारणदेवाशुभदैत्येनपीडिताः ॥ ६ ॥ ब्रह्मलब्धप्रसादेनदुतंगत्वामरावतीम् ॥ संरुद्धांजंभदैत्येनदिव्यवर्षशतंनृप ॥ ६ ॥ दैत्यदानवसंयोगेपातालादेत्यभारत ॥ तस्यसैन्यमसंख्येयदैत्यदानवराक्षसैः ॥ ७ ॥ ताः॥ पृष्ठतोनुव्रजंतिस्मदैत्याजंभपुरःसराः ॥ ९ ॥ युध्यंतःारसंघातैर्गदामुझालमुद्रैः ॥ नर्दन्तोवृषभारूढाकेचिन्महिषवाहनाः ॥ १॥ १० ॥ शरभैडकैव्यप्रैर्वानरैरभसैर्तुताः ॥ मुञ्चन्तोयांतिपाषाणाञ्छतमीस्तोमराभ्छरान् ॥ ११ ॥ यावद्विन्ध्यगिप्रिाप्ता स्तत्तस्याश्रममण्डलम् । अनघश्चानदीचैवदंपत्यंयत्रतिष्ठति ॥ १२ ॥ तयोःसमीपंसंप्राप्तास्तेनराःारणार्थिनः ॥ अनषोऽपि चतान्देवॉलीलयैवसवासवान् ॥ १३ ॥ अभ्यंतरेप्रविश्याथतिष्ठध्वंविगतज्वराः ॥ तथेतिनामतेकृत्वासवेंतुष्टिसमास्थिताः ॥ १४ ॥ दैत्याअद्वितंप्राप्तानंतःप्रहरणैररीन् ॥ इत्यूचुरुल्वणाघोरागृहीध्वंब्राह्मणमुनेः ॥१५॥ द्रुतंदुमानक्षिप्यध्वंपुष्पोपगफलोपगान् ॥ अथा रोप्यानपंमूदैित्याजामुस्तदाश्रमान् ॥ १६ ॥ तत्क्षणाचादैित्यानांश्रीर्वभूवशिरोगता॥दतकेनापितेदृष्टानष्टाध्यानामिनाक्षणात्॥१७॥ निस्तेजसोबभूवुर्हिनिःश्रीकामदपंडिताः॥ देवैरपिगृहीतास्तेंदैत्याश्चहरणेरणे ॥१८॥ रुदंतोनिस्तनंतश्चनिश्चेष्टाब्रह्मकंटकाः ॥ ऋष्टिभिः करणैःशूलैत्रिशूलैपरिषैर्धनैः॥१९॥ एवंतप्रलयंजामुस्तत्प्रभवान्मुनेस्तदा ॥ असुरादेवशस्रोषेर्जताइन्द्रेणघातिताः॥ २० ॥ देवाअ|