पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शु कृष्णाष्टम्यांघृतंप्राश्याजपेयफूलंभवेत्॥८॥ भाषेमाहेश्वरनामकृष्णाष्टम्यांपूजयेतानििपिपीत्वागांशीरंगोमेघाष्टकमाणुयात् ॥९॥ फाल्गुनेचमहादेवंसंपूज्याशयेतिलान्। राजसूयस्यज्ञस्यफलमष्टगुणंभवेत् ॥ १० ॥ चैत्रेचस्थाणुनामानंकृष्णाष्टम्यांशिवंयजेत् ॥ मासिभाद्रपदेऽष्टम्यांत्र्यंवकंनामपूजयेत् ॥ बिल्वपत्रनिशिप्रायअन्नदीक्षाफलंलभेत् ॥ १६ ॥ भवनामविनेपूज्यःप्राशयेतंदुलोदकम्॥ पौण्डरीकस्यज्ञस्यफलंशतगुणंलभेत्॥१७॥ कार्तिकेरुद्रनामार्नसंपूज्याशयेदवि । अन्निष्टोमस्यज्ञस्यफलंप्रामोतमानः॥१८॥ अब्दतेिभोजयेद्विप्राञ्छिवभक्तिपरायणान् ॥ पायसंमधुसंयुतंघृतेनसमभिपुतम्॥१९॥ शक्याहिरण्यवासांसिभक्यातेभ्योंनिवेदयेत्। सतिलकृष्णकलशाभक्ष्यभोज्येनसंयुतः॥२०॥ द्वादशात्रप्रदातव्याश्छोपानद्युगान्विताः॥ िनवेद्यीतरुणांचकृष्णांपयस्विनीम्। |॥ २१॥ वर्षमेकंचरेदेवनैरन्तर्येणयोनः ॥ कृष्णाष्टमीव्रतंभक्यातस्यपुण्यफलं शृणु ॥ २२॥ सर्वपापविनिर्मुक्तःसर्वेश्वर्यसमन्वितः ॥ मोदतेभूपवनित्यंमत्र्यलोकेशातंसमः ॥२३॥ अनेनविधिनादेवासर्वेदेवत्वमागताः । देवीदेवत्वमापन्नागुहस्कंदत्वमागतः ॥२४॥ ब्रह्माब्रह्मत्वमापन्नोह्मविष्णुत्वमागतः ॥ इन्द्रश्चदेवराजत्वंगणोगणपतांगतः ॥ २५ ॥ नारीवापुरुषोवापिकृत्वाकृष्णाष्टमीवतम् ॥ अखंडितंमहाराजपुण्यंप्रामोत्यनुत्तमम् ॥२६॥ सूर्यकोटिप्रतीकाशैर्विमानैसर्वकामिकेः॥ रुद्रकून्यासमाकीर्णेहंसारससंयुतैः॥२७॥ नृत्यवादित्रसंयुतैरुत्कृष्टध्वनिनादितैः ॥ दोधूयमानश्चरेस्तूयमानसुरासुरैः ॥ २८ ॥ त्रिनेत्रशूलपाणिश्चशिवैश्वर्यसमन्वितः ॥ आस्तेशिवपुरेतावद्यावत्कल्पेषुचाष्टकम्॥२९॥इत्येतत्तेसमाख्यातंपार्थकृष्णाष्टमीव्रतम्॥यच्छूत्वासर्वपापेभ्योमुच्यतेनात्रसंशयः॥३०॥|} | १ वृदा-६०प०| २ पाथेपापस्य-इ०पा०॥ उ०प