पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृ०||मोदितम्॥१३॥ पुनर्जन्माष्टमींलोकेकुतुब्राह्मणादयः ॥ क्षत्रियावैश्यजातीयाःाद्रायेन्येऽपिधार्मिकाः ॥ १४ ॥सिंहराशिगतेसूर्यगगने||उ०प ३॥ जलदाकुले। मासिभाद्रपदेऽष्टम्यांकृष्णपक्षेऽर्धरात्रिके ॥ १५ ॥ वृषराशिस्थितेचन्द्रेनक्षत्रेरोहिणीयुते ॥ वसुदेवेनदेवक्यामहंजातोजअ०५ नाःस्वयम् ॥१६॥एवमेतत्समाख्यातंलोंकेजन्माष्टमीव्रतम् ॥ भगवत्पार्थतोराजन्वहरूपंमहोत्सवम् ॥ १७॥ मथुरायास्ततःपश्चाछोके ॥ जन्मा पृमीव्रतंनामपवित्रंपुरुषोत्तम ॥१९॥ येनत्वंतुष्टिमायासिलोकानांप्रभरव्ययः । एतन्मेभगवन्ब्रहिप्रसादान्मधुसूदन ॥२०॥ श्रीकृष्णउ वाच॥पार्थतद्दिवसेप्राप्तदंतधावनपूर्वकम्॥उपवासस्यनियमंगृहीयाद्रभिावितः॥२१॥ एकेनैवोपवासेनकृतेनकुरुनंदनासिकृजन्मकृतंपापं

  1. मुच्यतेनात्रसंशयः॥२२॥उपावृत्तस्यपापेभ्योयस्तुवासोगुणैःसह ॥ उपवासःसविज्ञेयःसर्वभोगविवर्जितः ॥ २३ ॥ ततःस्रात्वाचम

ध्याह्ननद्यादौविमलेजले ॥ देव्यासुशोभनंकुर्याद्देवक्यामृतिकागृहम्॥२४॥ पद्मरागैपत्रनेत्रैर्मडितंचर्चितंशुभैः ॥ रम्यंतुवनमालाभी रक्षामणिविभूषितम्॥२९॥ सर्वगोकुलवत्कार्यगोपीजनसमाकुलम् ॥ घण्टामर्दलसङ्गीतमाङ्गल्यकलशान्वितम् ॥२६॥ यवार्धस्वस्ति काकुडवैःाड़वादित्रसंकुलम् ॥ बद्धासुरालोहखप्रियच्छागसमन्वितम् ॥ २७॥ धान्येविन्यस्यमुशलंरक्षितंरक्षपालकैः ॥ षष्ठयादे व्याश्चसंपूर्णेनवेद्यविविधैकृतैः ॥ २८ ॥ एवमादियथाशेपंकर्तव्यंसृतिकागृहम्। एतन्मध्येप्रतिष्ठाप्यासाचाप्यष्टविधास्मृता ॥ २९ ॥ काञ्चनीराजतीताम्रपत्तलीमृन्मयीतथा ॥ दार्वीमणिमयीचैवकर्णिकालिखिताथवा ॥३०॥ स वैलक्षणसंपन्नापयैकैश्चार्द्धमुप्तिका ॥ प्रतप्त कूचनाभासामयासहतपस्विनी ॥ ३१ ॥ प्रस्तुताचप्रसूताचतत्क्षणाचप्रहिर्षता ॥ मांचापिालकंसुपर्यस्तनपायिनम् ॥ ३२॥ श्रीवत्सवक्षसंपूर्णनीलोत्पलदलच्छविम् ॥ यशोदाचापितत्रैवप्रसूतावरकन्यकाम् ॥ ३३॥ तत्रदेवगृहंनागायक्षविद्याधरानराः ॥ प्रणताः। पुण्यमालाग्रव्यग्रहस्तासुरासुराः॥३४॥ संचरंतहाकाशेप्राकारैरुदितोदितैः॥ सुदेवोऽपतत्रैवखङ्गचर्मधरस्थितः॥३५॥कश्यपोवसुदे"ि "