पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोऽयंकालनेमिजः॥३७॥ तत्रकंसनियुक्तायेदानववििवधायुधाः । तेचारिकाःसर्वेसुप्ताद्रिविमोहताः॥ ३८॥ गोधेनुकुञ्जराश्चा | स्यदानवाशस्रपाणयः॥ नृत्यंत्यप्सरसोदृष्टागंधर्वांगीतत्पराः॥३९॥ लेखनीयश्चतत्रैवालियोयमुनाद्ददे रम्यमेवविकृित्वादेवकीं नवसूतिकाम् ॥ ४० ॥ पार्थपूजयेद्रत्यागन्धपुष्पाक्षतैफलैः ॥ कूष्माण्डैनलिकेरैश्वखर्जुरैर्दाडिमफलैः॥ ४१ ॥ बीजपूरैःपूगफलैर्छ। कुचैस्रपुसैस्तथा ॥ कालदेशोद्भवैर्मष्टपुष्पैश्चापियुधिष्ठिर।। ४२॥घ्यावावतारंप्रागुक्तमत्रेणानेनपूजयेत् ॥ ४३ । गायद्भिकिन्नराचैः। सततपरिवृतावेणुवीणानिनादैभृङ्गारादर्शकुम्भप्रवरकृतकरसेव्यमानामुनीन्द्रेः ॥ पर्यंकेस्वास्तृतेयामुदितरमनाःपुत्रिणीसम्यगास्तेसादे| वीदेवमाताजयतिसुवदनादेवकीकांतरूपा। ४४ ॥ पादावभ्यंजयंतीश्रीर्देवक्याश्चरणांतिके ॥ निषण्णापङ्कजेपूज्यानमादेव्यैचमंत्रतः ॥ |॥४५॥ ॐदेवक्यैनमः। ॐवसुदेवायनमः॥ ॐपलभद्रयनमः। ॐश्रीकृष्णायनमः। ॐसुभद्रायैनमः। ॐनन्दायनमः। ॐयशोदा| यैनमः ॥ ॥ एवमादीनिनामानिससुचार्यपृथक्पृथक् ॥ पूजयेयुद्विजाःसर्वेत्रीशूद्राणाममंत्रकम् ॥४६॥विध्यंतरमपीच्छंतिकेचिदत्रद्विजो; त्तमाः ॥ चन्द्रोदयेशशाङ्कायअध्दद्याद्धरिंस्मरेत् ॥ ४७ ॥ अनघंवामनंशौरिंवैकुंठंपुरुषोत्तमम्। वासुदेवंदृषीकेशंमाधवंमधुसूदनम्। } ॥ ४८॥ वाराहंपुण्डरीकाक्षंनृसिंहंब्राह्मणाप्रियम्। दामोदरंपद्मनाभंकेशवंगरुडध्वजम् ॥ ४९॥ गोविन्दभच्युतंकृष्णमनंतमपराजितम् ॥ अधोक्षजंजगीजंसर्गस्थित्यंतकारणम् ॥५०॥ अनादिनिधनंविष्णुत्रैलोक्येशंत्रिविक्रमम् ॥ नारायणंचतुर्वाहुंशखचक्रगदाधरम् ॥६॥ पीतांबरधरंनित्यंवनमालाविभूषितम् ॥ श्रीवत्साङ्गंजगत्सेतुंश्रीधरंश्रीपर्तिहरिम्॥५२॥ योगेश्वरायोगेशभवायोगपतयेगोविन्दायनमोन मः ॥ इतिस्रानमन्त्रः ॥ यज्ञेश्वरायज्ञसंभवायज्ञपतयेगोविन्दायनमोनमः ॥ ५३॥इत्यनुलेपनाध्यद्यर्चनधूपमंत्रः ॥ विश्वायविश्वेश्वरा| यविश्वसंभवायविश्वपतयेगोविन्दायनमोनमः ॥ ६४ ॥ इतिनैवेद्यमन्त्रः ॥ धर्मेश्वरायधर्मपतयेधर्मसंभवायगोविंदायनमोनमः ॥८५॥ इति }दीपासनमंत्रः। क्षीरोदार्णवसंधूतअनेित्रसमुद्रवागृहाणाध्यैशशाङ्केन्दोरोहिण्यासहितोमम॥१६॥स्थंडिलेस्थापयेदेवंसचन्द्रांरोहिणत १ पाद्याध्यै:-इ० पा० ।