पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीयतेदुधराजयतुष्यतांचबुधोमम ॥ ५९॥ ॥इति दानमंत्रः॥ बुधौम्यस्तारकेयोराजपुत्रइलापतिः ॥ कुमारोद्विजराजस्ययः द्धिवादी नम्। दीर्षायुर्विपुलान्भोगान्भुक्त्वाचैवमहीतले ॥६३॥ ततःसुतीर्थमरणंध्यावानारायणंविभुम् ॥ मृतोऽोस्वर्गमाप्रतिपुरंदरसमोन । रः ॥ ६४॥ वसतेयावदामृष्टःपुनराभूतसंपुवम् ॥ एवमेतन्मयाख्यातंत्रतानामुत्तमंत्रतम् ॥६५॥ एतदेवमयाख्यातंगुह्यपार्थबुधाष्टमी ॥ यांश्रुत्वाब्राहागोन्नःसर्वपापेप्रमुच्यते ॥ ६६ ॥ यश्चाष्टमीबुधयुतांसमवाप्यभक्यासंपूजयेद्विधुसुतंकनपृष्टसंस्थम् ॥ पकान्नपात्रसहितै सहिरण्यवत्रैःपश्येदसौयमपुनकदाचिदेव ॥ ६७ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेबुधाष्टमीव्रतवर्ण हावस्त भद्रंचमांचैवपरिष्वज्यमुदपुनः ॥ अधमेसफलंजन्मजीवितंयत्सुजीवितम् ॥ ६॥ यदुभाभ्यांसुपुत्राभ्यांसमुद्वतःसमागमः । एवंवर्षेणदां पत्येदृष्टपुष्टतथाह्यभूत् ॥७॥ प्रणिपत्यजनाःसर्वेबभूवुस्तेप्रहर्पिताः ॥ एवंमहोत्सवंदृष्टामामाहसक्लोजनः ॥८॥ प्रसादक्रियतांनाथलोक स्यास्यप्रसादतः॥ यस्मिदिनेजगन्नाथदेवकीत्वामजीजनत् ॥९॥ तद्दिनेदेहिँवैकुंठंकुर्मस्तेचनमोनमः ॥ सम्यग्भूप्रिपन्नानांप्रसादंकु रुकेशाव ॥ १० ॥ एवमुक्तजनौघेनवसुदेवोऽतिविस्मितः॥ विलोक्यबलभद्रंचमांचकृत्वारुरोदह ॥ ११ ॥ एवमस्त्वितिलोकानांकथय | स्वयथातथा ॥ ततश्चपितुरादेशात्तथाजन्माष्टमीव्रतम् ॥ १२॥ मथुरायांजनौघाग्रेषार्थसम्यक्प्रकाशितम् ॥ पौरजनाजन्मदिनंवर्षेवर्षेम ।