पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारुण्यान्मातृवात्सल्याक्षुधासंपीड्यमानयोः॥ कालेनबहुनासाध्वीपंचत्वमगमच्छुभा ॥१३॥पुत्रस्तस्याविदेहायांगत्वास्वपितुरासने॥ उपविष्टःसत्वयोगादुभुजेगामनाकुलः ॥ १४ ॥ अन्विष्यधर्मराज्ञोवैसाकन्यामिथिवंशजा । विवाहिताहिताभर्तुःसामहानायकाऽभवत्। ॥ १५॥ श्यामलानामचावैगीप्रसिद्धाश्रूयतेश्रुतौ ॥ तामुवाचवरारोहांधर्मराजःस्वयंयिाम् ॥१६॥ वहस्वसर्वव्यापारंश्यामलेत्वंगृहेम ॥ कुरुस्वजनभृत्यानांदानक्षेपंयथेप्सितम् ॥ १७॥ किंत्वेतेपंजराःसप्तकीलकैरतियंत्रिताः ॥ कदाचिदपिनोद्वाटयास्त्वयावैदेहनंदिनि ॥ ॥ १८ ॥ एवमस्त्वितिसाप्युक्तानिजंकचकार । कदाचिद्याकुलीभूतेधर्मराजेविदेहजा ॥ १९ ॥ उद्धाटयित्वाप्रथमंददर्श डितासामनस्विनी ॥२१ ॥ द्वितीयेपंजरेतद्वन्मातामेवद्दर्शह। सुधावलुिप्यमानांतांशिलातल्पेष्टकेनतु॥२२॥ तृतीयपंजरेतद्वत्तांददर्श स्वमातरम् ॥ क्रकचैःपाट्यूतेमूषिंटायुतैश्क्रोल्बणैः ॥ २३.चतुर्थपंजरेस्थानेभीषणैर्दारुणाननैः । भक्ष्यमाणैःश्वापदैश्चकंदं तींतांपुनःपुनः॥२४॥पंचमेनिहितांभूमौकंठेपादेनपीडिताम्। संदेशेनपातैश्वविदीर्णाक्रियतेरुषा॥२५॥पष्टचेक्षुयत्रगतांमस्तकेमुद्राह ताम्॥संपीड्यमानामनिशंसुदृढाखंडखंडवत् ॥ २६॥ सप्तमेपंजरेचीर्णस्वनांपूतिसुगंधिनीम् ॥ दृष्टातथागतांतांतुमातरंदुःखकर्षिता ॥ ॥२७॥श्यामलाम्लानवदनाकिंचिन्नेोवाचभामिनी॥अथागतंयमंप्राहसरोषाश्यामलापतिम्॥२८॥ किंतापट्टतंराजन्मममात्रासुदारुणम् ॥ येनेयंििवधैर्घातैर्बध्यतेबहुधात्वया ॥ २९॥ यमःप्राप्रियांदृष्टाभद्रेद्युद्धाटितास्त्वया ॥ एतेपंजरकाःसप्तनिषिद्धात्वंमयापुरा ॥ ३० ॥ तवमात्रासुतस्नेहाद्वोधूमायेदृताकिल ॥ िकंनजानासितेभद्रेयेनरुष्टाममोपार ॥३१॥ ब्रह्मस्वंप्रणयादुकंदहत्याप्तमंकुलम् ॥ तदेवचै र्यरूपेणदहत्याचंद्रतारकम् ॥३२॥ गोधूमास्तइमेभूताःकृमिरूपासुदारुणाः ॥ येपुराब्राह्मणगृहेटतास्तत्रकृतेऽनया ॥३३॥३श्यामलो वाच ॥जानामितदहंसयन्मेमात्राकृतंपुरा॥ तथापित्वांसमासाद्यसाचजामातरंशुभम् ॥३४॥ मुच्यतेकृमिराशित्वाद्यथातदधुनाकुरु।।