पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||आसीत्तमिस्त्वयागात्सखीनांपर्युपसिता ॥ बुधाष्टमीसुसंपूर्णायथोक्तफलदायिनी ॥३७॥ तत्फलंयदिास्यस्यैसत्यंकृत्वाममाग्रतः ॥ *** तेनमुच्येततेमातानरकात्पापसंकटात्॥३८lतच्छूत्वात्वरितंस्नात्वादौपुण्यंस्वकंकृतम्॥स्वमातुःश्यामलातुष्टातेनमोक्षजगामसा॥३९॥ अ०६ "|उर्मिलारूपसंपन्नादिव्यदेहधराशुभा।विमानवरमारूढदिव्यमाल्यांवरावृता ॥ ४०॥ भर्तुःसमीपेस्वर्गस्थादृश्यतेऽद्यापिसाजनैः ॥ |बुधस्यपार्थेनभसिमिथिराजसमीपतः ॥ ४१॥विस्फुरंतीमहाराजवुधाष्टम्याप्रभावतः ॥ ४२ ॥' ॥ युधिष्ठिरउवाच ॥ | यद्येवंप्रव| राकृष्णसातिर्थिबुधाष्टमी॥ तस्याएवविधिििवधानंचविशेषतः॥ ४३॥ तस्याएवविधिंबूहियतुिष्टोऽसिमेप्रभो।॥४४॥ ॥श्रीकृष्ण नमः। स्वाननुपूु ष्टुविधानसुपृथ |क्पृथक् ॥४७॥ प्रथमामोदकैःकार्याद्वितीयाफेणकैस्तथा ॥ तृतीयांघृतपूपैश्चचतुर्थीवटकैर्तृप ॥४८॥ पंचमीशुभ्रकारेश्वषष्ठीसाहालस्तु था। अशोकवर्तिभिःशुभैःसप्तमीखंडसंयुतैः ॥ ४९॥ अष्टमीफलपुष्पैश्चकेवलाखंडफेणिकैः ॥ एवंक्रमेणकर्तव्यासुटत्स्वजनबांधवैः ।। ॥ ५० ॥ सहकृत्वास्थितैभोज्यंभोक्तव्यंस्वस्थमानसैः ॥ उपोष्याणामिदंश्रेष्ठकथयद्रिःानैःशनैः ॥ ५१ ॥श्रुत्वाष्टमीबुधस्यापिमाहात्म्य भोजनंत्यजेत् ॥ तावदेवभिोक्तव्यंकथायावत्समाप्यते ॥५२॥ तथाभुक्त्वावुधस्याग्रेआचम्यचपुनपुनः ॥ विप्रायवेदविदुपेतंबुवन्| तिपादयेत् ॥६३॥ साक्षतंसहिरण्यंचजातरूपमयंशुभम्॥ अचंविविधैपुष्पैधूपदीपैःसुगंििभः ॥६४॥ पीतवत्रैःसमाच्छबुधंसो {मात्मजाकृतिम् ॥ माषकेणसुवर्णेनतद्धर्धनवापुनः ॥५॥ ॥ ॐबुधायनमः॥ ॥ ॐसोमात्मजायनमः॥ ॥ ॐदुद्विनाशनायनमः । असुबुद्धिप्रदायनमः ॥ ॥ ॐताराजातायनम ॥ ॥ ॐसौम्यग्रहायनमः॥ ॥ ॐसर्वसौख्यप्रदायनमः ॥ | एतेपूजामंत्राः॥||॥५ अष्टमीतुयदापूर्णातद्राजर्षिसत्तम ॥ ब्राह्मणान्भोजयेदष्टौगांदवाचसवत्सकाम् ॥६॥ वस्रालंकरणैःसर्वेषणैर्विविधैरपि ॥ सपत्नी कंसमभ्यच्र्यकर्णमात्रांगुलीयकैः ॥९७॥ मैत्रेणानेनकैतेयदद्यादेवंसमाचरन् ॥ बुघोऽयंप्रतिष्ठातुद्रव्यस्थोऽयंबुधश्क्य म् ॥९८॥