पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|स्थानंगम्यतामिति ॥ ४० ॥ ताम्रपात्रेसुविस्तीर्णमृन्मयेवायुधिष्ठिर। स्थापयेतिलचूर्णचसघृतंसगुडंतथा॥४१॥ काश्धनंतालकंकृत्वा सिक्तस्तिलचूर्णकम्। संस्थाप्यरक्तवत्रैस्तुपुष्पैधूपैस्तथार्चयेत्॥४२ ॥ततस्तंबाह्मणेदद्याद्दत्वामंत्रेणतालकम्॥ आदित्यस्यप्रसादेना यंप्रीयतामिति ॥ ततोन्नतोपदेष्टारंपूजयेद्वस्रगोति लैः॥ ४५॥ िवप्रानन्यान्यथाशक्यापूजयित्वागृहंद्रजेत्। एततेकथितंकार्यरूपसौभा ग्यकारकम् ॥ ४६॥ अचलासप्तमीस्नानंसर्वकामफलप्रदम् ॥ ४७ ॥ इतिपठतियइत्थंयःशृणोतिप्रसंगात्कलिकलुषहरवैसप्तमीस्ना }नमेतत् ॥ मतिमपिनयनानांयोददातिप्रसंगात्सुरभवनगतोऽसौपूज्यतेदेवसंधैः ॥ ४८ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽचलासप्तमीव्रतविधिवर्णनंनामत्रिपंचाशत्तमोऽध्यायः ॥ ५३ ॥ ॥ छ ॥ ॥ ॥ श्रीकृष्णउवाच ।। |बुधाष्टमीव्रतंभूयोव्रीमिशृणुपांडव ॥ येनचीर्णेनरकंनरपश्यतिनकचेित् ॥ १ ॥ पुराकृतयुगस्यादौइलोराजाभूवह ॥ बहुभू }]त्यसुन्मित्रमंत्रिभिःपरिवारितः ॥ २ ॥ जगामहिमवत्पार्थेमहादेवेनवारितः ॥ योऽन्यःप्रविशतेभूमौसास्रीभवतिनिश्चितम् ॥ ३ ॥ राजामृगसंगेनाविशत्तदुमावने। एकाकीतुरगोपेतःक्षणात्त्रीवंजगामह ॥ ४॥ सावभ्रामवनेशून्येपीनोन्नतपयोधरा । कुतोऽहमागते त्येनावबुध्यतकिंचन ॥ ५ ॥ तांद्दर्शबुधौम्यांरूपौदार्यगुणाविताम् अष्टम्यांबुधवारेणतस्यास्तुष्टोबुधोग्रहः ॥ ६ ॥ दृोगर्भतदुरेइलायारूपतोषितः ॥ पुत्रमुत्पादयामासयोऽसौख्यातःपुरुराः ॥ ७ ॥ चंद्रवंशकरोराजाआद्यःसर्वमहीक्षिताम् । ततःप्रभृतिपूज्येयमष्टमीबुधसंयुता ॥ ८ ॥ सर्वपापप्रशमनीसर्वोपद्रवनाशिन ॥ अथान्यदपितेवच्मिधर्मराजकथानकम् ॥ ९ ॥ आसीद्राजाविदेहानमिथिलायांसवैरििभः ॥ संग्रामेनिहतोवीरस्तस्यभार्यादरिट्टिणी ॥ १० ॥ ऊर्मिलानामवभ्राममहींवालकसंयुता ॥ अवंतीविषयंप्राप्तात्राह्मणस्यनिवेशने ॥११॥चकारोदरपूत्र्यथनित्यंकंडनपेषणे॥ दृत्वासास्तोकगोधूमान्दौबालकयोस्तदा।॥ १२॥ अ०।