पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति श्रीभविष्येमहापुराणेउत्रेपवीणश्रीकृष्णयुधिष्ठिरसंवादेकुकुटमर्कटीव्रतवर्णनंनामषट्चत्वारिंशोऽध्यायः ॥ ४६ ॥ ॥ ४ ॥१ अ०४५ ॥श्रीकृष्णउवाच। अतऊध्र्वप्रवक्ष्यामिमीकल्पमुत्तममू। मामासात्समारभ्यशुकृपक्षेयुधिष्ठिर। १ । सप्तम्यांकुरुसंकल्पमहोरात्रे व्रतेनृप॥वरुणेत्यर्चयित्वाब्रह्मकूचैतुकारयेत्।२॥ अष्टम्यांभोजयेद्विशस्तिलपिष्टगुडौदनम् ॥ अमिष्टोमस्ययज्ञस्यफलंप्राप्तोतिम्नवः |॥३॥ सप्तम्यांफाल्गुनेमासिसूर्यमित्यभिपूजयेत् । वाजपेयस्यज्ञस्यथोiलभतेफलम्॥ ४॥सप्तम्यांचैत्रमासेतुवेदांशुरपिपूजयेत्। उक्थाध्वरसमंपुण्यंनरामतिभक्तिमान् ॥६॥ वैशाखस्यतुप्तम्यांधातारमभिपूजयेत् ॥ पशुवंध्वध्वरेषुण्यसम्यक्माप्रतिमानवः॥; ॥ ६ ॥ सप्तम्यांज्येष्टमासस्यइन्द्रमित्यभिपूजयेत् ॥ वाजपेयस्ययज्ञस्यफलंग्रामोतिदुर्लभम् ॥ ७ ॥ आपाठमासेसप्तम्यांपूजयित्वा दिवाकरम् ॥ बहुवर्णस्यज्ञस्यफलंग्रामोतिपुष्कूलम् ॥८॥ सप्तम्यांश्रावणेमासमातापिामपूजयेत् ॥ सौत्रामणिफलंसम्यक्ग्रामोो तिपुरुषंशुभम् ॥९॥ विप्रोष्ठपदेमासेसप्तम्यामूर्चयेच्छुचिः ॥ तुलापुरुषदानस्यफलंप्राओतिमानवः॥ १० ॥ आश्वय्क्छु कृसप्तम्यां सवितारंप्रपूज्यच ॥ गोसहस्रप्रदानस्यफलंप्राप्तोतिमानव ॥ १1 । कार्तिकेशुकृसप्तम्यदिनेशंसप्तवाहनम् ॥ योभ्यर्चयतिषु । ण्यात्मापौण्डरीकंसविन्दति ॥ १२ ॥ भानुमार्गसितेपक्षेपूजयित्वाविधानतः ॥ राजसूयस्ययज्ञस्यफलंदशगुणंलभेत् ॥ १३ ॥ भास्करंपुष्यमासेतुपूजयित्वायथाविधि ॥ नरमेधस्यज्ञस्यफलंप्राप्रोतिपुष्कलम् ॥ १४ ॥ तदेवकृष्णसप्तम्यांनामसंपूजयेदुधः । सोपवासप्रयत्नेनवर्षमेकंयुधिष्ठिर ॥ १५ ॥ पश्चात्समाप्तनियमेसूर्ययागंसमाचरेत् ॥ शुचिर्भूमौसमेंदेशेलेपयेद्रक्तचन्दनैः ॥ ॥ १६ । एकहस्तद्विहस्तंवाचतुर्हस्तमथापिवा ॥ सिंदूरगैरिकाभ्यांचसूर्यमण्डलमालिखेत् ॥ १७ ॥ रक्तपुष्पैःसपत्रैश्चधूपैः) ॥४६ कुंदुकादिभिः ॥ संपूज्यद्द्यात्रैवेद्यविचित्रंघृतपाचितम् ॥ १८ ॥ पुरतः स्थापयेत्कुंभान्सहिरण्यान्नसंयुतान् ॥ अमिकायैततः कुर्यात्समभ्युक्ष्यहुताशनम् ॥ १९ ॥ आकृष्णेनेतिमंत्रेणसमिद्भिश्चार्कसंभवै ॥ तिलैराज्यगुडोपेतैर्दद्याद्दशशताहुतीः ॥ २० ॥