पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जातिस्मरापद्महस्ताअष्टपुत्रामृतप्रजा ॥ पुनर्निरंतराप्रीतिर्बभूवाथतयोर्नुप ॥ २१ ॥ तत्रेश्वरीपुत्रमेकंप्रसृताचैवरोगिणम् ॥ नववर्षतु पञ्धत्वमगात्सचयुधिष्ठिर ॥ २२ ॥ ततस्तांभूषणांद्रधुमथैषापुत्रदुखिता ॥ सखीभावादतिन्नेहात्सर्वपुत्रसमन्विता ॥ २३ ॥ अमुक्ता भरणानित्यंस्वभावेनैवभूषिता ॥ तांदृक्षापुत्रिणींभव्यांप्रजज्वालेश्वरीरुषा ॥ २४ ॥ ततोगृहंप्रेष्यचतांसखींवैतीव्रमत्सरा ॥ चिंतया |माससारात्र्यांतस्याःपुत्रवधंप्रति ॥२५॥ हताहताश्चतत्पुत्रापुनर्जीवन्त्यनामयः ॥ कदाचिदाहूयसखीभूषणांपुरतस्थिताम् ॥२६॥ ईश्वरीप्राहकिमिदंसखिपुण्यंत्वयाकृतम् ॥ येनतेनिहताःपुत्राःपुनर्जीवन्तिनोभयम् ॥ २७ ॥ बहुपुत्राजीववत्साअमुक्ताभरणाकथम् ॥ शोभसेऽभ्यधिकंभद्रेविद्युत्सौदामिनीवहेि ॥ २८ ॥ भूषणोवाच ॥ भद्रेभाद्रपदेमासिप्तम्यांसलिलाशये ॥ स्रात्वाशिवंमंडलकेलेखयि त्वासांवेिकम् ॥२९॥ भक्तयासंपूज्यसमयंकुर्याद्वाकरेगुणम् ॥ यावज्जीवंमयातावच्छिवस्यात्मानिवेदितः ॥ ३० ॥ इत्येवंसमयंकृ} त्वातप्रभृतिडोरकूम् ॥ स्वर्णरौप्यम्यंबूपिकरशाखासुधारयेत् ॥ ३१ ॥ मंडकंवेष्टिकांदद्याच्छुश्रूपक्षेद्विजेतु ॥ स्वयंचतानभोक्त व्याव्रतभंगभयात्सखि ॥३२॥ परितोमुद्रिकारोप्यासौवर्णाचयुधिष्ठिर ॥ ताम्रपात्रोपरिस्थाप्यब्राह्मणायनिवेदयेत् ॥ ३३ ॥ सोहाः लकानिकांसारंदद्याटुञ्जीतचस्वयम् ॥ मण्डलंसद्मवितंचशिवंशक्तिसमन्वितम् ॥ ३४ ॥ संपूज्यसखिदुष्प्राप्यत्रैलोक्येऽपिनविद्यते ॥ तदेवंसमयंपूर्वत्वयासहमयाकृतः॥३५॥ समयापालितोभक्यातोऽहंसुस्थितासखि ॥ त्वयासभमःसमयोदपत्यक्तःशरीरयोः॥३६॥ तेनसंततिविच्छिाराज्येपिसदुिखिता। एषप्रभावश्कथितोव्रतस्यास्यमयातव ॥ ३७ ॥ अद्वैतवप्रदास्यामितस्यधर्मस्यसुवते ॥ सखिभावात्प्रतीच्छत्वंनात्रकार्याविचारणा।॥३८॥ इत्युक्त्वाप्रतिजग्राह्नतदानफलंततः॥ बभूवसुप्रजाःसाध्वीमोक्षंप्राप्यसुरेश्वरी॥३९॥ व्रतस्यास्यप्रभावेणसपुत्रात्वंचदेवकेि ॥ भविष्यिित्रलोकेशंपुत्रंचजनयिष्यसि ॥ ४० ॥ इत्येवंकथयित्वास्यालोमशोमुनिपुंगवः ॥ जगामनभसापार्थमयाऽप्येतत्वोदितम् ॥ ४१ ॥ येचरिष्यंतिमनुजात्रतमेतद्युधिष्ठिर। कृकवाकुप्रसंगाल्यदेवक्याचारतशुभम् ॥ ४२॥ तेषांसंततिविच्छेदोनकदाचिद्भविष्यति॥त्रियश्चयाश्चरिष्यतिव्रतमेतत्सुतप्रदम्॥४३॥मत्र्यलोकेसुखंस्थित्वायास्यंतिशिवमंदिरम् ॥४४॥