पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततस्तुदक्षिणादेयाब्राह्मणानांयुधिष्ठिर। भोजयित्वारक्तवरैःशुकान्यपिपिधापयेत्॥२१॥ द्वादशाप्रशंसतिगावोवस्राविताशुभाः॥ छोपानहयुग्मंचएकैकायप्रदापयेत् ॥ २२ ॥ एवंविसृज्यताविान्स्वयंभुजीतवायतः॥यएवंकुरुतेपूर्थसप्तमीव्रतमुत्तमम् ॥ २३॥ नीरुजोरूपान्वाग्मीदीर्षायुश्चैवजायते ॥ सप्तम्यांसोपवासास्तुभानोऽपश्यंतियेसुखम् ॥२४॥ सर्वपापविनिर्मुक्तान्सूर्यलोकमवाणुयुः॥ व्रतमेतन्महाराजसूर्वाशुभविनाशनम् ॥२९॥ सर्वदुष्टयूशमनंशरीरारोग्यकूरकम् ॥ सूर्यलोकप्रदंचातेआईवैनारदोमुनिः ॥ २६ ॥ येसप्तमीमुपवसंतिसितासितांचनामाक्षरैरमिदीधितिमर्चयंतेि ॥ तेसर्वरोगरहितासुखिनःसदैवभूत्वारखेरनुचराःसुचिरंभवंति ॥ २७ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेउभयसप्तमीव्रतवर्णनंनामसप्तचत्वारिंशोऽध्यायः॥४७॥४॥युधिष्ठिरउवाच ॥| भगवन्दुर्गसंसारसागरोत्ताकारकमूकिश्चिद्वतंसमाचक्ष्वस्वर्गारोग्यसुखप्रदम्॥३॥श्रीकृष्णउवाच॥ यदातुशुकृसप्तम्यामादित्यस्यानिंभ वेत् । तदासातुमहापुण्याविजयातुनिगद्यते ॥ २॥ प्रातर्गव्येनपयसान्नानमस्यांसमाचरेत् ॥ शुझांवरधरपद्ममक्षतैःपरिकल्पयेत् ॥३॥ प्राङ्मुखोष्टदलंमध्येतद्विचित्रांचकर्णिकाम् सर्वेष्वपिट्लेष्वेवविन्यसेत्पूर्वतःक्रमात् ॥ ४ ॥ पूर्वेणापनायेतिमातडायर्तिवैनमः | याम्येदिवाकरायेतिविधानैतेनच ॥ ५ ॥ पश्चिमेवरुणायेतिभास्करायेतिवानिले ॥ सौम्येचवरुणायेतिरवर्येऽत्येऽष्टमेदले ॥ ६ ॥ " आदावंतेचतन्मध्येनमोऽस्तुपरमात्मने ॥ मंत्रैरेवंसमभ्यच्र्यनमस्कारांतदीपितैः ॥ ७ ॥ शुकृवस्रफलैर्भक्ष्यैधूपमाल्यानुलेपनैः ॥; स्थंडिलेपूजयेद्रत्यागुडेनलवणेनच ॥८॥ ततोव्याहृतिहोमेनविभज्यद्विजपुङ्गवान् ॥ शक्तितस्तर्पयेद्भक्त्यागुडक्षीरघृतादिभिः॥५॥ तिलपाहिरण्यं गुरवेचनिवेदयेत् ॥ एवंनियमकृत्स्नात्वाप्रातरुत्थायमानवः ॥ १० ॥ कृतस्नानजोविसहैवघृतपायसम् ॥ भुक्त्वाचवेदविद्वद्भिवैडालव्रतवर्जितैः॥ ११ ॥ एवंसंवत्सरस्यांतेकृत्वैतदखिलंनृप ॥ उद्यापयेद्यथाशक्याभास्करंसंस्मरन्टदि ॥ १२ ॥ घृतपासकरकंसोदकुंभनिवेदयेत् ॥ वस्रालंकारसंयुक्तांसुवर्णास्यांपयस्विनीम् ॥ १३ ॥ एकामपिप्रदद्याद्रांवित्तहीनोविमत्सरः॥ वित्तशाच्नकुर्वीततोमोहात्पतत्यधः॥१४॥अनेनविधिनायस्तुकुर्यात्कल्याणसप्तमीम् ॥ शृणुयाद्वापठद्वापिसोऽपिापैःप्रमुच्यते॥१५॥