पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एनियमयुक्तस्ययत्फलंतन्निबोधमे ॥३३॥ मृतोनागपुरंयातिपूज्यमानोऽप्सरोगणैः ॥ विमानवरमारूढोरमतेकालमप्सितम् ॥ ३४ ॥ इहचागत्यराजासौसर्वराजवरोभवेत् ॥ सर्वरत्नसमृद्धश्ववाहनाट्यश्वजायते ॥३५॥ पञ्चजन्मन्यसौराजाद्वापरेद्वापरेभवेत् ॥ आधिव्याधि विनिर्मुक्तःपत्नीपुत्रसहायवान् ॥३६॥ तस्मात्पूज्याश्नागाश्वघृतक्षीरादिनासदा॥ युधिष्ठिरउवाच॥ दशंतियंनरंकृष्णनागाकोधसमन्वि ताः ॥३७॥ भवेकितस्यदृष्टस्यविस्तरात्प्रब्रवीहिमे ॥ श्रीकृष्णउवाच ॥ नागदृष्टोनरोराजन्प्राप्यमृत्युव्रजत्यधः ॥३८॥ अधोगत्वाभ वेत्सॉनिर्विषोनात्रसंशयः॥ युधिष्ठिरउवाच॥ नागदृष्टपितायस्यभ्रातामातासुटत्सुतः॥३९॥ स्वसावादुहिताभार्यार्किकर्तव्यंवदस्वमे॥ मोक्षायतस्यगोविन्ददानंत्रतमुपोषितम्॥४०॥हिमेयदुशार्दूलयेनस्वर्गतिमाणुयात् ॥ श्रीकृष्णउवाच ॥ उपोष्यापंचमीराजन्नागानांपुष्टि वर्द्धनी॥४१॥वर्षमेकंतुराजेन्द्रविधानंशृणुयादृशम्॥मासेभाद्रपदेयातुशुछपक्षेमहीपते ॥४२॥ साचपुण्यतमाप्रोक्ताग्राह्याद्रतिकाम्यया। ज्ञेयाद्वादशवर्षांतेपञ्चम्योभरतर्षभ ॥ ४३ ॥ चतुथ्र्यामेकभक्तुतस्यांनांप्रकीर्तितम् ॥ भूरिचन्द्रमयंनागमथवाकलधौतजम् ॥ ४४ ॥ कृत्वादारुमयंचापिउताहोमृन्मयंतृप ॥ पञ्चम्यामर्चयेद्भक्त्यानागंपञ्चफर्णशृणु ॥ ४५ ॥ करवीरैस्तथापौर्जातीपुष्पैसुशोभनैः ॥ गन्धपुष्पैन्सनैवेदैःपूज्यपन्नगसत्तमम् ॥ ४६॥ ब्राह्मणान्भूोजयेत्पश्चातपायसमोदकैः॥नारायणवलिकार्यसर्पदृष्टस्यदेहिनः ॥ ४७॥ दानेपिण्डप्रदानेचब्राह्मणानांचतर्पयेत् ॥ वृषोत्सर्गस्तुकर्तव्योगतेसंवत्सरनृप ॥ ४८ ॥ स्रानंकृत्वोदकंद्द्यात्कृष्णोऽत्रप्रीयतामिति ॥१ अनंतंवासुकिंशोषेपकंवलमेवच ॥ ४९ ॥ तथातक्षकनागंचनागमश्वतरंनृप ॥ धृतराष्ट्रशंखपालंकालियंतक्षकंतथा ॥ ५० ॥ पिंगलं ? |चमहानागंमासिमासिप्रकीर्तिताः ॥ वत्सरांतेपारणंस्यान्महाब्राह्मणभोजनम् ॥ ५१ ॥ इतिहासविदनागंकाञ्धनेनकृतंतृप ॥ तथार्जुनी) प्रदातव्यासंवत्साकांस्यदोहना ॥ ५२ ॥ एषपारणकेपार्थविधिःप्रोक्तोविचक्षणैः ॥ कृतेव्रतवरेतस्मिन्सङ्गर्तियान्तिवान्धवाः ॥ ५३ ॥| येदन्दशूकरद्नैर्दष्टाप्राप्ताह्यधोगतिम् ॥ वर्षमेकंचरिष्यंतिभक्यायेन्नतमुत्तमम् ॥ ५४॥ दांष्ट्रिकंमोक्ष्यतेषांशुभंस्थानमवाप्स्यति ॥ १ एतेनब्रतमुख्येन-इoपा० । २ मान्याश्च-इ०पा० । ३ तथा-इ०पा० । ४ शुभम्-इ०पा० । ५ शंखम्-इ०पा० ।