पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रद्धयान्वितः॥९६॥ यस्त्वालेल्यनरोनागान्कृष्णवर्णादिवर्णकैः॥पूजयेद्वन्धपुष्पैस्तुसर्गुिणुलुपायसैः॥५७॥ तस्यतुष्टिमायति अ०३ पन्नगास्तक्षकादयः ॥ आसप्तमाकुलात्तस्यनभयंनागतोभवेत् ॥ ५८॥ तस्मात्सर्वप्रयत्नेनागान्संपूजयेदुधः ॥ तथाचाश्वयुजेमासिप| श्वम्यांकुरुनन्दन ॥ ५९ ॥ कृत्वाकुशमयान्नागाद्रिाण्यासहपूजयेत् ॥ धृतोदकाभ्यांपयसाम्रापयित्वविशांपते ॥ ६० ॥ गोधूमैःप यसास्विन्नेर्भक्ष्यैश्चििवधैस्तथा ॥ यस्त्वस्यांविविधान्नागाञ्छुचिर्भक्यासमचितः ॥ ६१ ॥ पूजयेत्कुरुशार्दूलतस्यशेषादयोनृप। नागाश्रताभवंतीहशूमिशिोभाम्॥६२॥शांतिलोकमासाद्यमोदतेशूवतीसमा इत्येतत्कथितंवीरपञ्चमीव्रतमुत्तमम् ॥१३॥ तत्रायमुच्यतेमन्त्रसर्वोपनिषेधकः॥ ॐकुरुकुछेहुंफट्रस्वाहा।भनिभक्तिसहिताःातपञ्चमीषुयेपूजयंतिभुजगाकुसुमोपहारैःातेषांगृहे }ष्वभूयदहिसदैवसपश्चिमोदपरमारुचयोर्भवति ॥६४॥इति श्रीभविष्यमहापुराणेउत्तरपूर्वणिश्रीकृष्णयुष्टिरसंवादेनागपञ्चमीत्र तवर्णनंनामपट्त्रंशत्तमोऽध्यायः३६॥छlयुधिष्ठिरउवाचकूिथमाद्यतेलक्ष्मीदुर्लभभुवनत्रयेदानेनतपसायान्नितेननियमेनवृ|१|| जपहोमनमस्कारैसंस्कारैर्वापृथविधैः ॥ एतद्वद्यदुश्रेष्ठसर्ववित्वंमतोमम ॥२॥ श्रीकृष्णउवाच ॥ भृगोःख्यात्यांसमुत्पन्नापूर्वश्रीःश्रू यतेशुभा ॥ वासुदेवायसादत्तामुनिनामानवृद्धये ॥३ ॥ वासुदेवोऽपिांप्राप्यपीनोन्नतपयोधराम् ॥ पद्मपत्रविशालाक्षींपूर्णचन्द्रनिभा नाम् ॥ ४ ॥ भाभासितदिगाभोगांसाक्षाद्रानोप्रभावि ॥ नितंबाडंबरखतींमत्तमातंगगामिनीम् ॥ ५ ॥ रेमेसहतयाराजन्विभ्रमो ड्रांतचित्तया। साचविणुजगणुिपतिविजगतांतिम् ॥ ६॥प्रायकृतार्थमात्मानमेनेमान्योधना।। दृष्टपुष्टजगत्सर्वमभवद्रा वितंतया ॥७॥ लक्ष्म्यानिरीक्षितचैवसानन्दंहिमहीतलम् ॥ क्षेमंसुभिक्षमारोग्यमनाक्रन्दमनाकुलम् ॥ ८ ॥ जगदासीदनुद्रान्तं १ पठेदाश्रद्धयान्वितः-इ०पा० । २ ओं ाच कुलं हुं फट् स्वाहा-३०पा० ॥३ सुभगाः-३० पा०। ४लक्ष्यामां पालपंचम्यां सदृष्टे च महीतलम्-इ०| पा० । ५ अनामयम्--३० पा० ।