पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शु०||नचेदर्शयसेकटुमदासीभविष्यिस ॥ एवंतेंपिणंकृत्वागतेक्रोधसमविते ॥ ११ ॥ स्वपते ज्योपेतुकहािमचिंतयत् । आ उ०प०

  • "|अधर्मएषतुमहान्करिष्यामोनतवचः ॥ अशापत्रुषिताकपावकोवप्रवक्ष्यति ॥ १४ ॥ गतेबहुतिथेकालेपांडवोजनमेजयः ॥ सर्प

सत्रंसकर्तावैभूमावन्यैःसुदुष्करम् ॥ १५ ॥ तस्मिन्त्रेचतिग्मांशुःपावकोभक्षयिष्यति ॥ एवंशावातदाकप्रत्युवाचनाकंचन ॥ १६॥ मात्राशप्तस्तदानागकर्तव्यंनान्वपद्यत ॥ वासुकेिदुःखसंतप्तःपपातभुविमूच्छितः ॥ १७॥ वासुकिंदुखितंद्दशाब्रह्माप्रोवाचसांत्वयन् ॥ माशुचोवासुकेत्यर्थःणुमद्वचनंपरम्॥१८॥ यायावरकुलेजातोजरत्कारुरितिद्विजः॥ भविष्यतिमहातेजास्तस्मिन्कालेतपोनिधिः॥१९॥ भगिनींचजगत्कारुतस्यत्वंप्रतिदास्यसि ॥ भवितातस्यपुत्रोऽौ आस्तीकङ्गीतविश्रुतः ॥ २० ॥ सतत्सत्रंप्रवृद्धंचैनागानांभयदंमहत् ॥ निषेधयिष्यतिमुनिर्वाभिसंपूज्यपार्थिवम् ॥२१॥ तदियंभगिनीनागरूौदार्यगुणान्विता॥ जरत्कारुर्जरत्कारोऽप्रदेयाह्यविचारतः॥२२॥ यदासौमार्यतेऽरण्येयत्किश्चित्पूदिष्यति। तत्कर्तव्यमशेषेणइच्छझेयस्तथात्मनः॥२३॥पितामहवचःश्रुत्वावासुकिः प्रिणपत्यच॥ तथाकरोद्यथाचोयत्नंपरमास्थितः॥२४॥ तच्छुवापन्नगाःसर्वेहपत्फुललोचनः॥ पुनर्जातमिवामानंमेनिरेभुजगोत्तमाः२५॥ अवेतुनिमग्रानांघोरेयज्ञप्रिसागरे । आस्तीकस्तत्रभविताएवभूतोऽभयप्रदः ॥ २६ ॥ श्रुत्वाचमिराजानमृविजस्तदनंतरम् ॥ निवर्तयिष्यतिानागानांमोहनंपरम्॥२७॥ पञ्चम्यांतचभविताब्राम्रोवाचलेलिहान्॥ तस्मर्दियमहाराजपंचमीदयिताशुभ॥२८॥ नागानांहर्पजननीदत्तावैब्रह्मणापुरा ॥ दत्वातुभोजनंपूर्वब्राह्मणानांतुकामतः ॥ २९ ॥ विसृज्यनागाश्रीयंतांयेकेचित्पृथिवीतले ॥ हिमाचलेयेवसंतियेंतरिक्षेदिििस्थताः ॥ ३० ॥ येनदीषुमहानागायेसरस्वभिगामिनः ॥ येवापीषुतडागेषुतेषुसर्वेषुवैनमः ॥३१॥ नागन्चिांश्चसंपूज्यविसज्र्यचयथार्थतः ॥ ततःपश्चाचभुलीयात्सहभृत्यैन्नराधिप ॥ ३२ ॥ पूर्वमधुरमश्रीयात्स्वेच्छयातदनंतरम् ॥||३