पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्मंगुरोरपि ॥ २९ ॥ एवंविनायकंपूज्यग्रहस्यैवावधानतः ॥ कर्मणांफलमाप्तोतिश्रियंप्राप्तोत्यनुत्तमाम् ॥ ३० ॥ आदि। त्यस्यसदापूजास्तिलकंस्वामिनस्तथा ॥ महागणपतेश्चैवकुर्वेन्सिद्धिमवाणुयात् ॥ ३१ ॥ वैनायकंविनयसत्त्वतांनराणांस्रानंप्रशा स्तामहविन्नविनाशकार ॥ कुर्वतियेविधिवद्त्रभवंतितेषांकार्याण्यभीष्टफलदानिसंशयोऽत्र ॥ ३२ ॥ इति श्रीभविष्येमहापुराणे उत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेविनायकस्रपनचतुर्थीव्रतंनामद्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥ ॥थ्॥ ॥ ॥ ॥ श्राकृष्णउवाच अथाविन्नकरंराजन्कथयामित्रतंतव ॥ येनसम्यकृतेनेहनविन्नमुपजायते ॥ १ ॥ चतुथ्यौफाल्गुनेमासिगृहीतव्यंवतंत्विदम् ॥ नक्ता |हारेणराजेन्द्रतिलान्नपारणंस्मृतम् ॥२ ॥ तदेववह्नौहोतव्यंत्राह्मणायचतद्भवेत् ॥३ ॥ शूरायवीरायगजाननायलंबोदरायैकरदायचैव॥ एवंतुसंपूज्यपुनश्चहोमंकुर्याद्रतीविशविनाशहेतोः ॥ ४ ॥ चतुर्मास्यांत्रतचैवकृत्वेत्थंपञ्धमेतथा ॥ सौवर्णगजवकंतुकृत्वाविप्रायदाप येत् ॥ ६ ॥ ताम्रपात्रैपायसभृतैश्चतुर्भिःसहितंतृप ॥ पञ्चमेनतिलैसाद्वैगणेशाधिष्ठितेनच ॥ ६ ॥ मृन्मयान्यपिपात्राणिवित्तहीन स्तुकारयेत् ॥ हेरंबंराजतंतद्वद्विधिनानेनदापयेत् ॥ ७ ॥ इत्थंत्रतमिदंकृत्वासर्ववित्रेःप्रमुच्यते ॥ हयमेधस्यविन्नेतुसंजातेसगरः पुरा ॥ ८ ॥ एतदेवव्रतंचीत्र्वापुनरथंप्रलब्धवान् ॥ तथारुद्रेणवेनत्रिपुरंनिप्ततापुरा ॥ ९ ॥ एतदेवकृतंयस्माधिपुरस्तेनघा तितः ॥ मयासमुद्रविशताएतदेवव्रतंकृतम् ॥ १० ॥ तेनाद्विमसंयुक्तापृथिवीपुनरुदृता । अन्यैरिपमहीपालैरेतदेवकृतं पुरा ॥ ११ ॥ तपोऽर्थिभिर्यज्ञसिद्धयैनिर्विस्यात्परंतप । अनेनकृतमात्रेणसर्ववित्रेप्रमुच्यते ॥ १२ ॥ मृतोरुद्रपुरंयात वराहवचनंयथा ॥१३॥विघ्रानितस्यनभवंतिगृहेकदाचिद्धर्मार्थकामसुखसिद्विविषातकानि । यःसप्तमन्दुिशकलाकृतिकांतदंतंवित्रे शमर्चयतिनक्तकृतीचतुथ्र्याम् ॥१४॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वाणिश्रीकृष्णयुधिष्ठिरसंवादेविनायकचतुर्थीत्रतनामत्रयाविशत्तमो| |ध्यायः॥३३॥इति चतुर्थीकल्पःसमाप्तः ॥ ॥ छ ॥ ॥श्रीकृष्णउवाच॥ शांतिव्रतंप्रवक्ष्यामिशृणुष्वैकमनाधुना ॥ येनचीणेनशांतिः | १ शुकृपक्षीयाम्-इत्यर्थः